Comments
Loading Comment Form...
Loading Comment Form...
“Harītakaṃ āmalakaṃ,
ambajambuvibhītakaṃ;
Kolaṃ bhallātakaṃ billaṃ,
sayameva harāmahaṃ.
Disvāna pabbhāragataṃ,
jhāyiṃ jhānarataṃ muniṃ;
Ābādhena āpīḷentaṃ,
adutīyaṃ mahāmuniṃ.
Harītakaṃ gahetvāna,
sayambhussa adāsahaṃ;
Khādamattamhi bhesajje,
byādhi passambhi tāvade.
Pahīnadaratho buddho,
anumodamakāsi me;
‘Bhesajjadāneniminā,
byādhivūpasamena ca.
Devabhūto manusso vā,
jāto vā aññajātiyā;
Sabbattha sukhito hotu,
mā ca te byādhimāgamā’.
Idaṃ vatvāna sambuddho,
sayambhū aparājito;
Nabhaṃ abbhuggamī dhīro,
haṃsarājāva ambare.
Yato harītakaṃ dinnaṃ,
sayambhussa mahesino;
Imaṃ jātiṃ upādāya,
byādhi me nupapajjatha.
Ayaṃ pacchimako mayhaṃ,
carimo vattate bhavo;
Tisso vijjā sacchikatā,
kataṃ buddhassa sāsanaṃ.
Catunnavutito kappe,
bhesajjamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
bhesajjassa idaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā harītakadāyako thero imā gāthāyo abhāsitthāti.
Harītakadāyakattherassāpadānaṃ aṭṭhamaṃ.