Comments
Loading Comment Form...
Loading Comment Form...
“Himavantassāvidūre,
mahājātassaro ahu;
Satapattehi sañchanno,
nānāsakuṇamālayo.
Tamhi nhatvā ca pitvā ca,
avidūre vasāmahaṃ;
Addasaṃ samaṇānaggaṃ,
gacchantaṃ anilañjase.
Mama saṅkappamaññāya,
satthā loke anuttaro;
Abbhato oruhitvāna,
bhūmiyaṃṭhāsi tāvade.
Visāṇena tiṇaṃ gayha,
nisīdanamadāsahaṃ;
Nisīdi bhagavā tattha,
tisso lokagganāyako.
Sakaṃ cittaṃ pasādetvā,
avandi lokanāyakaṃ;
Paṭikuṭiko apasakkiṃ,
nijjhāyanto mahāmuniṃ.
Tena cittappasādena,
nimmānaṃ upapajjahaṃ;
Duggatiṃ nābhijānāmi,
santharassa idaṃ phalaṃ.
Ito dutiyake kappe,
miga sammatakhattiyo;
Sattaratanasampanno,
cakkavattī mahabbalo.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā tiṇasantharadāyako thero imā gāthāyo abhāsitthāti.
Tiṇasantharadāyakattherassāpadānaṃ chaṭṭhaṃ.