Comments
Loading Comment Form...
Loading Comment Form...
“Mittāmaccaparibyūḷhaṃ,
ahaṃ vande rathesabhaṃ;
Pabbajissāmahaṃ rāja,
taṃ devo anumaññatu”.
“Sace te ūnaṃ kāmehi,
ahaṃ paripūrayāmi te;
Yo taṃ hiṃsati vāremi,
mā pabbaja yudhañcaya”.
“Na matthi ūnaṃ kāmehi,
hiṃsitā me na vijjati;
Dīpañca kātumicchāmi,
yaṃ jarā nābhikīrati”.
“Putto vā pitaraṃ yāce,
pitā vā puttamorasaṃ;
Negamo taṃ yāce tāta,
mā pabbaja yudhañcaya”.
“Mā maṃ deva nivārehi,
pabbajantaṃ rathesabha;
Māhaṃ kāmehi sammatto,
jarāya vasamanvagū”.
“Ahaṃ taṃ tāta yācāmi,
ahaṃ putta nivāraye;
Ciraṃ taṃ daṭṭhumicchāmi,
mā pabbaja yudhañcaya”.
“Ussāvova tiṇaggamhi,
sūriyuggamanaṃ pati;
Evamāyu manussānaṃ,
mā maṃ amma nivāraya”.
“Taramāno imaṃ yānaṃ,
āropetu rathesabha;
Mā me mātā tarantassa,
antarāyakarā ahu”.
“Abhidhāvatha bhaddante,
suññaṃ hessati rammakaṃ;
Yudhañcayo anuññāto,
sabbadattena rājinā.
Yohu seṭṭho sahassassa,
yuvā kañcanasannibho;
Soyaṃ kumāro pabbajito,
kāsāyavasano balī”.
“Ubho kumārā pabbajitā,
yudhañcayo yudhiṭṭhilo;
Pahāya mātāpitaro,
saṅgaṃ chetvāna maccuno”ti.
Yudhañcayajātakaṃ chaṭṭhaṃ.