Comments
Loading Comment Form...
Loading Comment Form...
“Padumuttarabuddhassa,
lokajeṭṭhassa tādino;
Bījanikā mayā dinnā,
dvipadindassa tādino.
Sakaṃ cittaṃ pasādetvā,
paggahetvāna añjaliṃ;
Sambuddhamabhivādetvā,
pakkamiṃ uttarāmukho.
Bījaniṃ paggahetvāna,
satthā lokagganāyako;
Bhikkhusaṃghe ṭhito santo,
imā gāthā abhāsatha.
‘Iminā bījanidānena,
cittassa paṇidhīhi ca;
Kappānaṃ satasahassaṃ,
vinipātaṃ na gacchati’.
Āraddhavīriyo pahitatto,
Cetoguṇasamāhito;
Jātiyā sattavassohaṃ,
Arahattaṃ apāpuṇiṃ.
Saṭṭhikappasahassamhi,
bījamānasanāmakā;
Soḷasāsiṃsu rājāno,
cakkavattī mahabbalā.
Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā vidhūpanadāyako thero imā gāthāyo abhāsitthāti.
Vidhūpanadāyakattherassāpadānaṃ paṭhamaṃ.