Comments
Loading Comment Form...
Loading Comment Form...
“Giriduggacaro āsiṃ,
abhijātova kesarī;
Migasaṅghaṃ vadhitvāna,
jīvāmi pabbatantare.
Atthadassī tu bhagavā,
sabbaññū vadataṃ varo;
Mamuddharitukāmo so,
āgacchi pabbatuttamaṃ.
Pasadañca migaṃ hantvā,
bhakkhituṃ samupāgamiṃ;
Bhagavā tamhi samaye,
bhikkhamāno upāgami.
Varamaṃsāni paggayha,
adāsiṃ tassa satthuno;
Anumodi mahāvīro,
nibbāpento mamaṃ tadā.
Tena cittappasādena,
giriduggaṃ pavisiṃ ahaṃ;
Pītiṃ uppādayitvāna,
tattha kālaṅkato ahaṃ.
Etena maṃsadānena,
cittassa paṇidhīhi ca;
Pannarase kappasate,
devaloke ramiṃ ahaṃ.
Avasesesu kappesu,
kusalaṃ cintitaṃ mayā;
Teneva maṃsadānena,
buddhānussaraṇena ca.
Aṭṭhattiṃsamhi kappamhi,
aṭṭha dīghāyunāmakā;
Saṭṭhimhito kappasate,
duve varuṇanāmakā.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā sucintito thero imā gāthāyo abhāsitthāti.
Sucintitattherassāpadānaṃ chaṭṭhaṃ.