Comments
Loading Comment Form...
Loading Comment Form...
» Yattha cakkhāyatanaṃ uppajjati tattha sotāyatanaṃ uppajjatīti? Āmantā.
« Yattha vā pana sotāyatanaṃ uppajjati tattha cakkhāyatanaṃ uppajjatīti? Āmantā.
» Yattha cakkhāyatanaṃ uppajjati tattha ghānāyatanaṃ uppajjatīti?
Rūpāvacare tattha cakkhāyatanaṃ uppajjati, no ca tattha ghānāyatanaṃ uppajjati. Kāmāvacare tattha cakkhāyatanañca uppajjati ghānāyatanañca uppajjati.
« Yattha vā pana ghānāyatanaṃ uppajjati tattha cakkhāyatanaṃ uppajjatīti? Āmantā.
» Yattha cakkhāyatanaṃ uppajjati tattha rūpāyatanaṃ uppajjatīti? Āmantā.
« Yattha vā pana rūpāyatanaṃ uppajjati tattha cakkhāyatanaṃ uppajjatīti?
Asaññasatte tattha rūpāyatanaṃ uppajjati, no ca tattha cakkhāyatanaṃ uppajjati. Pañcavokāre tattha rūpāyatanañca uppajjati cakkhāyatanañca uppajjati.
» Yattha cakkhāyatanaṃ uppajjati tattha manāyatanaṃ uppajjatīti? Āmantā.
« Yattha vā pana manāyatanaṃ uppajjati tattha cakkhāyatanaṃ uppajjatīti?
Arūpe tattha manāyatanaṃ uppajjati, no ca tattha cakkhāyatanaṃ uppajjati. Pañcavokāre tattha manāyatanañca uppajjati cakkhāyatanañca uppajjati.
» Yattha cakkhāyatanaṃ uppajjati tattha dhammāyatanaṃ uppajjatīti? Āmantā.
« Yattha vā pana dhammāyatanaṃ uppajjati tattha cakkhāyatanaṃ uppajjatīti?
Asaññasatte arūpe tattha dhammāyatanaṃ uppajjati, no ca tattha cakkhāyatanaṃ uppajjati. Pañcavokāre tattha dhammāyatanañca uppajjati cakkhāyatanañca uppajjati. (Cakkhāyatanamūlakaṃ.)
» Yattha ghānāyatanaṃ uppajjati tattha rūpāyatanaṃ uppajjatīti? Āmantā.
« Yattha vā pana rūpāyatanaṃ uppajjati tattha ghānāyatanaṃ uppajjatīti?
Rūpāvacare tattha rūpāyatanaṃ uppajjati, no ca tattha ghānāyatanaṃ uppajjati. Kāmāvacare tattha rūpāyatanañca uppajjati ghānāyatanañca uppajjati.
(Yattha ghānāyatanaṃ uppajjati tattha manāyatanaṃ dhammāyatanañca ekasadisaṃ, nānaṃ natthi, upari pana vārasaṅkhepo hotīti jānitabbaṃ.)
» Yattha ghānāyatanaṃ uppajjati tattha dhammāyatanaṃ uppajjatīti? Āmantā.
« Yattha vā pana dhammāyatanaṃ uppajjati tattha ghānāyatanaṃ uppajjatīti?
Rūpāvacare arūpāvacare tattha dhammāyatanaṃ uppajjati, no ca tattha ghānāyatanaṃ uppajjati. Kāmāvacare tattha dhammāyatanañca uppajjati ghānāyatanañca uppajjati. (Ghānāyatanamūlakaṃ.)
» Yattha rūpāyatanaṃ uppajjati tattha manāyatanaṃ uppajjatīti?
Asaññasatte tattha rūpāyatanaṃ uppajjati, no ca tattha manāyatanaṃ uppajjati. Pañcavokāre tattha rūpāyatanañca uppajjati manāyatanañca uppajjati.
« Yattha vā pana manāyatanaṃ uppajjati tattha rūpāyatanaṃ uppajjatīti?
Arūpe tattha manāyatanaṃ uppajjati, no ca tattha rūpāyatanaṃ uppajjati. Pañcavokāre tattha manāyatanañca uppajjati rūpāyatanañca uppajjati.
» Yattha rūpāyatanaṃ uppajjati tattha dhammāyatanaṃ uppajjatīti? Āmantā.
« Yattha vā pana dhammāyatanaṃ uppajjati tattha rūpāyatanaṃ uppajjatīti?
Arūpe tattha dhammāyatanaṃ uppajjati, no ca tattha rūpāyatanaṃ uppajjati. Pañcavokāre asaññasatte tattha dhammāyatanañca uppajjati rūpāyatanañca uppajjati. (Rūpāyatanamūlakaṃ.)
» Yattha manāyatanaṃ uppajjati tattha dhammāyatanaṃ uppajjatīti? Āmantā.
« Yattha vā pana dhammāyatanaṃ uppajjati tattha manāyatanaṃ uppajjatīti?
Asaññasatte tattha dhammāyatanaṃ uppajjati, no ca tattha manāyatanaṃ uppajjati. Catuvokāre pañcavokāre tattha dhammāyatanañca uppajjati manāyatanañca uppajjati. (Manāyatanamūlakaṃ.)