Comments
Loading Comment Form...
Loading Comment Form...
“Kā nu vijjurivābhāsi,
Osadhī viya tārakā;
Devatā nusi gandhabbī,
Na taṃ maññāmi mānusiṃ”.
“Namhi devī na gandhabbī,
na mahārāja mānusī;
Nāgakaññāsmi bhaddante,
atthenamhi idhāgatā”.
“Vibbhantacittā kupitindriyāsi,
Nettehi te vārigaṇā savanti;
Kiṃ te naṭṭhaṃ kiṃ pana patthayānā,
Idhāgatā nāri tadiṅgha brūhi”.
“Yamuggatejo uragoti cāhu,
Nāgoti naṃ āhu janā janinda;
Tamaggahī puriso jīvikattho,
Taṃ bandhanā muñca patī mameso”.
“Kathaṃ nvayaṃ balaviriyūpapanno,
Hatthattamāgacchi vanibbakassa;
Akkhāhi me nāgakaññe tamatthaṃ,
Kathaṃ vijānemu gahītanāgaṃ”.
“Nagarampi nāgo bhasmaṃ kareyya,
Tathā hi so balaviriyūpapanno;
Dhammañca nāgo apacāyamāno,
Tasmā parakkamma tapo karoti.
Cātuddasiṃ pañcadasiñca rāja,
Catuppathe sammati nāgarājā;
Tamaggahī puriso jīvikattho,
Taṃ bandhanā muñca patī mameso”.
“Soḷasitthisahassāni,
āmuttamaṇikuṇḍalā;
Vārigehasayā nārī,
tāpi taṃ saraṇaṃ gatā.
Dhammena mocehi asāhasena,
Gāmena nikkhena gavaṃ satena;
Ossaṭṭhakāyo urago carātu,
Puññatthiko muñcatu bandhanasmā”.
“Dhammena mocemi asāhasena,
Gāmena nikkhena gavaṃ satena;
Ossaṭṭhakāyo urago carātu,
Puññatthiko muñcatu bandhanasmā.
Dammi nikkhasataṃ ludda,
thūlañca maṇikuṇḍalaṃ;
Catussadañca pallaṅkaṃ,
umāpupphasarinnibhaṃ.
Dve ca sādisiyo bhariyā,
Usabhañca gavaṃ sataṃ;
Ossaṭṭhakāyo urago carātu,
Puññatthiko muñcatu bandhanasmā”.
“Vināpi dānā tava vacanaṃ janinda,
Muñcemu naṃ uragaṃ bandhanasmā;
Ossaṭṭhakāyo urago carātu,
Puññatthiko muñcatu bandhanasmā”.
Mutto campeyyako nāgo,
rājānaṃ etadabravi;
“Namo te kāsirājatthu,
namo te kāsivaḍḍhana;
Añjaliṃ te paggaṇhāmi,
passeyyaṃ me nivesanaṃ”.
“Addhā hi dubbissasametamāhu,
Yaṃ mānuso vissase amānusamhi;
Sace ca maṃ yācasi etamatthaṃ,
Dakkhemu te nāga nivesanāni”.
“Sacepi vāto girimāvaheyya,
Cando ca suriyo ca chamā pateyyuṃ;
Sabbā ca najjo paṭisotaṃ vajeyyuṃ,
Na tvevahaṃ rāja musā bhaṇeyyaṃ.
Nabhaṃ phaleyya udadhīpi susse,
Saṃvaṭṭaye bhūtadharā vasundharā;
Siluccayo meru samūlamuppate,
Na tvevahaṃ rāja musā bhaṇeyyaṃ”.
“Addhā hi dubbissasametamāhu,
Yaṃ mānuso vissase amānusamhi;
Sace ca maṃ yācasi etamatthaṃ,
Dakkhemu te nāga nivesanāni.
Tumhe khottha ghoravisā uḷārā,
Mahātejā khippakopī ca hotha;
Maṃkāraṇā bandhanasmā pamutto,
Arahasi no jānituye katāni”.
“So paccataṃ niraye ghorarūpe,
Mā kāyikaṃ sātamalattha kiñci;
Peḷāya baddho maraṇaṃ upetu,
Yo tādisaṃ kammakataṃ na jāne”.
“Saccappaṭiññā tava mesa hotu,
Akkodhano hohi anupanāhī;
Sabbañca te nāgakulaṃ supaṇṇā,
Aggiṃva gimhesu vivajjayantu”.
“Anukampasī nāgakulaṃ janinda,
Mātā yathā suppiyaṃ ekaputtaṃ;
Ahañca te nāgakulena saddhiṃ,
Kāhāmi veyyāvaṭikaṃ uḷāraṃ”.
“Yojentu ve rājarathe sucitte,
Kambojake assatare sudante;
Nāge ca yojentu suvaṇṇakappane,
Dakkhemu nāgassa nivesanāni”.
Bherī mudiṅgā paṇavā ca saṅkhā,
Avajjayiṃsu uggasenassa rañño;
Pāyāsi rājā bahusobhamāno,
Purakkhato nārigaṇassa majjhe.
Suvaṇṇacitakaṃ bhūmiṃ,
addakkhi kāsivaḍḍhano;
Sovaṇṇamayapāsāde,
veḷuriyaphalakatthate.
Sa rājā pāvisi byamhaṃ,
campeyyassa nivesanaṃ;
Ādiccavaṇṇasannibhaṃ,
kaṃsavijju pabhassaraṃ.
Nānārukkhehi sañchannaṃ,
nānāgandhasamīritaṃ;
So pāvekkhi kāsirājā,
campeyyassa nivesanaṃ.
Paviṭṭhasmiṃ kāsiraññe,
campeyyassa nivesanaṃ;
Dibbā tūriyā pavajjiṃsu,
nāgakaññā ca naccisuṃ.
Taṃ nāgakaññā caritaṃ gaṇena,
Anvāruhī kāsirājā pasanno;
Nisīdi sovaṇṇamayamhi pīṭhe,
Sāpassaye candanasāralitte.
So tattha bhutvā ca atho ramitvā,
Campeyyakaṃ kāsirājā avoca;
“Vimānaseṭṭhāni imāni tuyhaṃ,
Ādiccavaṇṇāni pabhassarāni;
Netādisaṃ atthi manussaloke,
Kiṃ patthayaṃ nāga tapo karosi.
Tā kambukāyūradharā suvatthā,
Vaṭṭaṅgulī tambatalūpapannā;
Paggayha pāyenti anomavaṇṇā,
Netādisaṃ atthi manussaloke;
Kiṃ patthayaṃ nāga tapo karosi.
Najjo ca temā puthulomamacchā,
Āṭā sakuntābhirudā sutitthā;
Netādisaṃ atthi manussaloke,
Kiṃ patthayaṃ nāga tapo karosi.
Koñcā mayūrā diviyā ca haṃsā,
Vaggussarā kokilā sampatanti;
Netādisaṃ atthi manussaloke,
Kiṃ patthayaṃ nāga tapo karosi.
Ambā ca sālā tilakā ca jambuyo,
Uddālakā pāṭaliyo ca phullā;
Netādisaṃ atthi manussaloke,
Kiṃ patthayaṃ nāga tapo karosi.
Imā ca te pokkharañño samantato,
Dibbā ca gandhā satataṃ pavāyanti;
Netādisaṃ atthi manussaloke,
Kiṃ patthayaṃ nāga tapo karosi”.
“Na puttahetu na dhanassa hetu,
Na āyuno cāpi janinda hetu;
Manussayoniṃ abhipatthayāno,
Tasmā parakkamma tapo karomi”.
“Tvaṃ lohitakkho vihatantaraṃso,
Alaṅkato kappitakesamassu;
Surosito lohitacandanena,
Gandhabbarājāva disā pabhāsasi.
Deviddhipattosi mahānubhāvo,
Sabbehi kāmehi samaṅgibhūto;
Pucchāmi taṃ nāgarājetamatthaṃ,
Seyyo ito kena manussaloko”.
“Janinda nāññatra manussalokā,
Suddhī va saṃvijjati saṃyamo vā;
Ahañca laddhāna manussayoniṃ,
Kāhāmi jātimaraṇassa antaṃ”.
“Addhā have sevitabbā sapaññā,
Bahussutā ye bahuṭhānacintino;
Nāriyo ca disvāna tuvañca nāga,
Kāhāmi puññāni anappakāni”.
“Addhā have sevitabbā sapaññā,
Bahussutā ye bahuṭhānacintino;
Nāriyo ca disvāna mamañca rāja,
Karohi puññāni anappakāni”.
“Idañca me jātarūpaṃ pahūtaṃ,
Rāsī suvaṇṇassa ca tālamattā;
Ito haritvāna suvaṇṇagharāni,
Karassu rūpiyapākāraṃ karontu.
Muttā ca vāhasahassāni pañca,
Veḷuriyamissāni ito haritvā;
Antepure bhūmiyaṃ santharantu,
Nikkaddamā hehiti nīrajā ca.
Etādisaṃ āvasa rājaseṭṭha,
Vimānaseṭṭhaṃ bahu sobhamānaṃ;
Bārāṇasiṃ nagaraṃ iddhaṃ phītaṃ,
Rajjañca kārehi anomapaññā”ti.
Campeyyajātakaṃ dasamaṃ.