2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Punāparaṃ yadā homi,
jaṭilo uggatāpano;
Mātaṅgo nāma nāmena,
sīlavā susamāhito.
Ahañca brāhmaṇo eko,
gaṅgākūle vasāmubho;
Ahaṃ vasāmi upari,
heṭṭhā vasati brāhmaṇo.
Vicaranto anukūlamhi,
uddhaṃ me assamaddasa;
Tattha maṃ paribhāsetvā,
abhisapi muddhaphālanaṃ.
Yadihaṃ tassa pakuppeyyaṃ,
yadi sīlaṃ na gopaye;
Oloketvānahaṃ tassa,
kareyyaṃ chārikaṃ viya.
Yaṃ so tadā maṃ abhisapi,
kupito duṭṭhamānaso;
Tasseva matthake nipati,
yogena taṃ pamocayiṃ.
Anurakkhiṃ mama sīlaṃ,
nārakkhiṃ mama jīvitaṃ;
Sīlavā hi tadā āsiṃ,
bodhiyāyeva kāraṇā”ti.
Mātaṅgacariyaṃ sattamaṃ.