Comments
Loading Comment Form...
Loading Comment Form...
“Bhante nāgasena, ‘chattassa tīṇi aṅgāni gahetabbānī’ti yaṃ vadesi, katamāni tāni tīṇi aṅgāni gahetabbānī”ti?
“Yathā, mahārāja, chattaṃ upari muddhani carati; evameva kho, mahārāja, yoginā yogāvacarena kilesānaṃ upari muddhani carena bhavitabbaṃ. Idaṃ, mahārāja, chattassa paṭhamaṃ aṅgaṃ gahetabbaṃ.
Puna caparaṃ, mahārāja, chattaṃ muddhanupatthambhaṃ hoti; evameva kho, mahārāja, yoginā yogāvacarena yoniso manasikārupatthambhena bhavitabbaṃ. Idaṃ, mahārāja, chattassa dutiyaṃ aṅgaṃ gahetabbaṃ.
Puna caparaṃ, mahārāja, chattaṃ vātātapameghavuṭṭhiyo paṭihanati; evameva kho, mahārāja, yoginā yogāvacarena nānāvidhadiṭṭhiputhusamaṇabrāhmaṇānaṃ matavāta-tividhaggisantāpakilesavuṭṭhiyo paṭihantabbā. Idaṃ, mahārāja, chattassa tatiyaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ, mahārāja, therena sāriputtena dhammasenāpatinā—
‘Yathāpi chattaṃ vipulaṃ,
acchiddaṃ thirasaṃhitaṃ;
Vātātapaṃ nivāreti,
mahatī meghavuṭṭhiyo.
Tatheva buddhaputtopi,
sīlachattadharo suci;
Kilesavuṭṭhiṃ vāreti,
santāpatividhaggayo’”ti.
Chattaṅgapañho tatiyo.