Comments
Loading Comment Form...
Loading Comment Form...
“Suṇohi mayhaṃ vacanaṃ janinda,
Atthena juṇhamhi idhānupatto;
Na brāhmaṇe addhike tiṭṭhamāne,
Gantabbamāhu dvipadindaseṭṭha”.
“Suṇomi tiṭṭhāmi vadehi brahme,
Yenāsi atthena idhānupatto;
Kaṃ vā tvamatthaṃ mayi patthayāno,
Idhāgamā brahme tadiṅgha brūhi”.
“Dadāhi me gāmavarāni pañca,
Dāsīsataṃ satta gavaṃsatāni;
Parosahassañca suvaṇṇanikkhe,
Bhariyā ca me sādisī dve dadāhi.
Tapo nu te brāhmaṇa bhiṃsarūpo,
Mantā nu te brāhmaṇa cittarūpā;
Yakkhā nu te assavā santi keci,
Atthaṃ vā me abhijānāsi kattaṃ.
Na me tapo atthi na cāpi mantā,
Yakkhāpi me assavā natthi keci;
Atthampi te nābhijānāmi kattaṃ,
Pubbe ca kho saṅgatimattamāsi.
Paṭhamaṃ idaṃ dassanaṃ jānato me,
Na tābhijānāmi ito puratthā;
Akkhāhi me pucchito etamatthaṃ,
Kadā kuhiṃ vā ahu saṅgamo no.
Gandhārarājassa puramhi ramme,
Avasimhase takkasīlāyaṃ deva;
Tatthandhakāramhi timīsikāyaṃ,
Aṃsena aṃsaṃ samaghaṭṭayimha.
Te tattha ṭhatvāna ubho janinda,
Sārāṇiyaṃ vītisārayimha tattha;
Sāyeva no saṅgatimattamāsi,
Tato na pacchā na pure ahosi.
Yadā kadāci manujesu brahme,
Samāgamo sappurisena hoti;
Na paṇḍitā saṅgatisanthavāni,
Pubbe kataṃ vāpi vināsayanti.
Bālāva kho saṅgatisanthavāni,
Pubbe kataṃ vāpi vināsayanti;
Bahumpi bālesu kataṃ vinassati,
Tathā hi bālā akataññurūpā.
Dhīrā ca kho saṅgatisanthavāni,
Pubbe kataṃ vāpi na nāsayanti;
Appampi dhīresu kataṃ na nassati,
Tathā hi dhīrā sukataññurūpā.
Dadāmi te gāmavarāni pañca,
Dāsīsataṃ satta gavaṃsatāni;
Parosahassañca suvaṇṇanikkhe,
Bhariyā ca te sādisī dve dadāmi.
Evaṃ sataṃ hoti samecca rāja,
Nakkhattarājāriva tārakānaṃ;
Āpūratī kāsipatī tathāhaṃ,
Tayāpi me saṅgamo ajja laddho”ti.
Juṇhajātakaṃ dutiyaṃ.