Comments
Loading Comment Form...
Loading Comment Form...
“Sāmākaciṅgūlakacīnakāni ca,
Pattapphalaṃ mūlaphalaṃ gavipphalaṃ;
Dhammena laddhaṃ satamasnamānā,
_Na kāmakāmā alikaṃ bhaṇanti. _
Yadasnamāno sukataṃ suniṭṭhitaṃ,
Parehi dinnaṃ payataṃ paṇītaṃ;
Sālīnamannaṃ paribhuñjamāno,
_So bhuñjasī kassapa āmagandhaṃ. _
Na āmagandho mama kappatīti,
Icceva tvaṃ bhāsasi brahmabandhu;
Sālīnamannaṃ paribhuñjamāno,
Sakuntamaṃsehi susaṅkhatehi;
Pucchāmi taṃ kassapa etamatthaṃ,
_Kathaṃpakāro tava āmagandho”. _
“Pāṇātipāto vadhachedabandhanaṃ,
Theyyaṃ musāvādo nikativañcanāni ca;
Ajjhenakuttaṃ paradārasevanā,
_Esāmagandho na hi maṃsabhojanaṃ. _
Ye idha kāmesu asaññatā janā,
Rasesu giddhā asucibhāvamassitā;
Natthikadiṭṭhī visamā durannayā,
_Esāmagandho na hi maṃsabhojanaṃ. _
Ye lūkhasā dāruṇā piṭṭhimaṃsikā,
Mittadduno nikkaruṇātimānino;
Adānasīlā na ca denti kassaci,
_Esāmagandho na hi maṃsabhojanaṃ. _
Kodho mado thambho paccupaṭṭhāpanā,
Māyā usūyā bhassasamussayo ca;
Mānātimāno ca asabbhi santhavo,
_Esāmagandho na hi maṃsabhojanaṃ. _
Ye pāpasīlā iṇaghātasūcakā,
Vohārakūṭā idha pāṭirūpikā;
Narādhamā yedha karonti kibbisaṃ,
_Esāmagandho na hi maṃsabhojanaṃ. _
Ye idha pāṇesu asaññatā janā,
Paresamādāya vihesamuyyutā;
Dussīlaluddā pharusā anādarā,
_Esāmagandho na hi maṃsabhojanaṃ. _
Etesu giddhā viruddhātipātino,
Niccuyyutā pecca tamaṃ vajanti ye;
Patanti sattā nirayaṃ avaṃsirā,
_Esāmagandho na hi maṃsabhojanaṃ. _
Na macchamaṃsānamanāsakattaṃ,
Na naggiyaṃ na muṇḍiyaṃ jaṭājallaṃ;
Kharājināni nāggihuttassupasevanā,
Ye vāpi loke amarā bahū tapā;
Mantāhutī yaññamutūpasevanā,
_Sodhenti maccaṃ avitiṇṇakaṅkhaṃ. _
Sotesu gutto viditindriyo care,
Dhamme ṭhito ajjavamaddave rato;
Saṅgātigo sabbadukkhappahīno,
_Na lippati diṭṭhasutesu dhīro”. _
Iccetamatthaṃ bhagavā punappunaṃ,
Akkhāsi naṃ vedayi mantapāragū;
Citrāhi gāthāhi munī pakāsayi,
_Nirāmagandho asito durannayo. _
Sutvāna buddhassa subhāsitaṃ padaṃ,
Nirāmagandhaṃ sabbadukkhappanūdanaṃ;
Nīcamano vandi tathāgatassa,
_Tattheva pabbajjamarocayitthāti. _
Āmagandhasuttaṃ dutiyaṃ.