Comments
Loading Comment Form...
Loading Comment Form...
Sāvatthinidānaṃ. Tatra kho…pe… “sabbaṃ, bhikkhave, jātidhammaṃ. Kiñca, bhikkhave, sabbaṃ jātidhammaṃ? Cakkhu, bhikkhave, jātidhammaṃ. Rūpā… cakkhuviññāṇaṃ… cakkhusamphasso jātidhammo. Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi jātidhammaṃ…pe… jivhā… rasā… jivhāviññāṇaṃ… jivhāsamphasso… yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi jātidhammaṃ. Kāyo…pe… mano jātidhammo, dhammā jātidhammā, manoviññāṇaṃ jātidhammaṃ, manosamphasso jātidhammo. Yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi jātidhammaṃ. Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi… cakkhuviññāṇepi… cakkhusamphassepi…pe… nāparaṃ itthattāyāti pajānātī”ti.
Paṭhamaṃ.
“Sabbaṃ, bhikkhave, jarādhammaṃ… saṃkhittaṃ.
Dutiyaṃ.
“Sabbaṃ, bhikkhave, byādhidhammaṃ… saṃkhittaṃ.
Tatiyaṃ.
“Sabbaṃ, bhikkhave, maraṇadhammaṃ… saṃkhittaṃ.
Catutthaṃ.
“Sabbaṃ, bhikkhave, sokadhammaṃ… saṃkhittaṃ.
Pañcamaṃ.
“Sabbaṃ, bhikkhave, saṃkilesikadhammaṃ… saṃkhittaṃ.
Chaṭṭhaṃ.
“Sabbaṃ, bhikkhave, khayadhammaṃ… saṃkhittaṃ.
Sattamaṃ.
“Sabbaṃ, bhikkhave, vayadhammaṃ… saṃkhittaṃ.
Aṭṭhamaṃ.
“Sabbaṃ, bhikkhave, samudayadhammaṃ… saṃkhittaṃ.
Navamaṃ.
“Sabbaṃ, bhikkhave, nirodhadhammaṃ… saṃkhittaṃ.
Dasamaṃ.
Jātidhammavaggo catuttho.
Tassuddānaṃ
Jātijarābyādhimaraṇaṃ,
Soko ca saṃkilesikaṃ;
Khayavayasamudayaṃ,
Nirodhadhammena te dasāti.