Comments
Loading Comment Form...
Loading Comment Form...
» Cakkhu cakkhundriyanti?
Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca.
« Indriyā sotindriyanti?
Sotindriyaṃ indriyañceva sotindriyañca. Avasesā indriyā na sotindriyaṃ.
» Cakkhu cakkhundriyanti?
Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca.
« Indriyā ghānindriyanti?
Ghānindriyaṃ indriyañceva ghānindriyañca. Avasesā indriyā na ghānindriyaṃ.
» Cakkhu cakkhundriyanti?
Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca.
« Indriyā jivhindriyanti?
Jivhindriyaṃ indriyañceva jivhindriyañca. Avasesā indriyā na jivhindriyaṃ.
» Cakkhu cakkhundriyanti?
Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca.
« Indriyā kāyindriyanti?
Kāyindriyaṃ indriyañceva kāyindriyañca. Avasesā indriyā na kāyindriyaṃ.
» Cakkhu cakkhundriyanti?
Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca.
« Indriyā manindriyanti?
Manindriyaṃ indriyañceva manindriyañca. Avasesā indriyā na manindriyaṃ.
» Cakkhu cakkhundriyanti?
Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca.
« Indriyā itthindriyanti?
Itthindriyaṃ indriyañceva itthindriyañca. Avasesā indriyā na itthindriyaṃ.
» Cakkhu cakkhundriyanti?
Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca.
« Indriyā purisindriyanti?
Purisindriyaṃ indriyañceva purisindriyañca. Avasesā indriyā na purisindriyaṃ.
» Cakkhu cakkhundriyanti?
Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca.
« Indriyā jīvitindriyanti?
Jīvitindriyaṃ indriyañceva jīvitindriyañca. Avasesā indriyā na jīvitindriyaṃ.
» Cakkhu cakkhundriyanti?
Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca.
« Indriyā sukhindriyanti?
Sukhindriyaṃ indriyañceva sukhindriyañca. Avasesā indriyā na sukhindriyaṃ.
» Cakkhu cakkhundriyanti?
Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca.
« Indriyā dukkhindriyanti?
Dukkhindriyaṃ indriyañceva dukkhindriyañca. Avasesā indriyā na dukkhindriyaṃ.
» Cakkhu cakkhundriyanti?
Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca.
« Indriyā somanassindriyanti?
Somanassindriyaṃ indriyañceva somanassindriyañca. Avasesā indriyā na somanassindriyaṃ.
» Cakkhu cakkhundriyanti?
Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca.
« Indriyā domanassindriyanti?
Domanassindriyaṃ indriyañceva domanassindriyañca. Avasesā indriyā na domanassindriyaṃ.
» Cakkhu cakkhundriyanti?
Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca.
« Indriyā upekkhindriyanti?
Upekkhindriyaṃ indriyañceva upekkhindriyañca. Avasesā indriyā na upekkhindriyaṃ.
» Cakkhu cakkhundriyanti?
Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca.
« Indriyā saddhindriyanti?
Saddhindriyaṃ indriyañceva saddhindriyañca. Avasesā indriyā na saddhindriyaṃ.
» Cakkhu cakkhundriyanti?
Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca.
« Indriyā vīriyindriyanti?
Vīriyindriyaṃ indriyañceva vīriyindriyañca. Avasesā indriyā na vīriyindriyaṃ.
» Cakkhu cakkhundriyanti?
Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca.
« Indriyā satindriyanti?
Satindriyaṃ indriyañceva satindriyañca. Avasesā indriyā na satindriyaṃ.
» Cakkhu cakkhundriyanti?
Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca.
« Indriyā samādhindriyanti?
Samādhindriyaṃ indriyañceva samādhindriyañca. Avasesā indriyā na samādhindriyaṃ.
» Cakkhu cakkhundriyanti?
Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca.
« Indriyā paññindriyanti?
Paññindriyaṃ indriyañceva paññindriyañca. Avasesā indriyā na paññindriyaṃ.
» Cakkhu cakkhundriyanti?
Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca.
« Indriyā anaññātaññassāmītindriyanti?
Anaññātaññassāmītindriyaṃ indriyañceva anaññātaññassāmītindriyañca. Avasesā indriyā na anaññātaññassāmītindriyaṃ.
» Cakkhu cakkhundriyanti?
Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca.
« Indriyā aññindriyanti?
Aññindriyaṃ indriyañceva aññindriyañca. Avasesā indriyā na aññindriyaṃ.
» Cakkhu cakkhundriyanti?
Dibbacakkhu paññācakkhu cakkhu, na cakkhundriyaṃ. Cakkhundriyaṃ cakkhu ceva cakkhundriyañca.
« Indriyā aññātāvindriyanti?
Aññātāvindriyaṃ indriyañceva aññātāvindriyañca. Avasesā indriyā na aññātāvindriyaṃ.
» Sotaṃ sotindriyanti?
Dibbasotaṃ taṇhāsotaṃ sotaṃ, na sotindriyaṃ. Sotindriyaṃ sotañceva sotindriyañca.
« Indriyā cakkhundriyanti?
Cakkhundriyaṃ indriyañceva cakkhundriyañca. Avasesā indriyā na cakkhundriyaṃ…pe… .
» Sotaṃ sotindriyanti?
Dibbasotaṃ taṇhāsotaṃ sotaṃ, na sotindriyaṃ. Sotindriyaṃ sotañceva sotindriyañca.
« Indriyā aññātāvindriyanti?
Aññātāvindriyaṃ indriyañceva aññātāvindriyañca. Avasesā indriyā na aññātāvindriyaṃ.
» Ghānaṃ ghānindriyanti? Āmantā.
« Indriyā cakkhundriyanti?
Cakkhundriyaṃ indriyañceva cakkhundriyañca. Avasesā indriyā na cakkhundriyaṃ…pe… .
» Ghānaṃ ghānindriyanti? Āmantā.
« Indriyā aññātāvindriyanti? Aññātāvindriyaṃ indriyañceva aññātāvindriyañca. Avasesā indriyā na aññātāvindriyaṃ.
» Jivhā jivhindriyanti? Āmantā.
« Indriyā cakkhundriyanti?
Cakkhundriyaṃ indriyañceva cakkhundriyañca. Avasesā indriyā na cakkhundriyaṃ…pe… .
» Jivhā jivhindriyanti? Āmantā.
« Indriyā aññātāvindriyanti?
Aññātāvindriyaṃ indriyañceva aññātāvindriyañca. Avasesā indriyā na aññātāvindriyaṃ.
» Kāyo kāyindriyanti?
Kāyindriyaṃ ṭhapetvā avaseso kāyo na kāyindriyaṃ. Kāyindriyaṃ kāyo ceva kāyindriyañca.
« Indriyā cakkhundriyanti?
Cakkhundriyaṃ indriyañceva cakkhundriyañca. Avasesā indriyā na cakkhundriyaṃ…pe… .
» Kāyo kāyindriyanti?
Kāyindriyaṃ ṭhapetvā avaseso kāyo, na kāyindriyaṃ. Kāyindriyaṃ kāyo ceva kāyindriyañca.
« Indriyā aññātāvindriyanti?
Aññātāvindriyaṃ indriyañceva aññātāvindriyañca. Avasesā indriyā na aññātāvindriyaṃ.
» Mano manindriyanti? Āmantā.
« Indriyā cakkhundriyanti?
Cakkhundriyaṃ indriyañceva cakkhundriyañca. Avasesā indriyā na cakkhundriyaṃ…pe… .
» Mano manindriyanti? Āmantā.
« Indriyā aññātāvindriyanti?
Aññātāvindriyaṃ indriyañceva aññātāvindriyañca. Avasesā indriyā na aññātāvindriyaṃ.
» Itthī itthindriyanti? No.
« Indriyā cakkhundriyanti?
Cakkhundriyaṃ indriyañceva cakkhundriyañca. Avasesā indriyā na cakkhundriyaṃ…pe… .
» Itthī itthindriyanti? No.
« Indriyā aññātāvindriyanti?
Aññātāvindriyaṃ indriyañceva aññātāvindriyañca. Avasesā indriyā na aññātāvindriyaṃ.
» Puriso purisindriyanti? No.
« Indriyā cakkhundriyanti?
Cakkhundriyaṃ indriyañceva cakkhundriyañca. Avasesā indriyā na cakkhundriyaṃ…pe… .
» Puriso purisindriyanti? No.
« Indriyā aññātāvindriyanti?
Aññātāvindriyaṃ indriyañceva aññātāvindriyañca. Avasesā indriyā na aññātāvindriyaṃ.
» Jīvitaṃ jīvitindriyanti? Āmantā.
« Indriyā cakkhundriyanti?
Cakkhundriyaṃ indriyañceva cakkhundriyañca. Avasesā indriyā na cakkhundriyaṃ…pe… .
» Jīvitaṃ jīvitindriyanti? Āmantā.
« Indriyā aññātāvindriyanti?
Aññātāvindriyaṃ indriyañceva aññātāvindriyañca. Avasesā indriyā na aññātāvindriyaṃ.
» Sukhaṃ sukhindriyanti? Āmantā…pe… .
» Dukkhaṃ dukkhindriyanti? Āmantā…pe… .
» Somanassaṃ somanassindriyanti? Āmantā…pe… .
» Domanassaṃ domanassindriyanti? Āmantā…pe… .
» Upekkhā upekkhindriyanti?
Upekkhindriyaṃ ṭhapetvā avasesā upekkhā, na upekkhindriyaṃ. Upekkhindriyaṃ upekkhā ceva upekkhindriyañca.
« Indriyā cakkhundriyanti?
Cakkhundriyaṃ indriyañceva cakkhundriyañca. Avasesā indriyā na cakkhundriyaṃ…pe… .
» Upekkhā upekkhindriyanti?
Upekkhindriyaṃ ṭhapetvā avasesā upekkhā, na upekkhindriyaṃ. Upekkhindriyaṃ upekkhā ceva upekkhindriyañca.
« Indriyā aññātāvindriyanti?
Aññātāvindriyaṃ indriyañceva aññātāvindriyañca. Avasesā indriyā na aññātāvindriyaṃ.
» Saddhā saddhindriyanti? Āmantā…pe… .
» Vīriyaṃ vīriyindriyanti? Āmantā…pe… .
» Sati satindriyanti? Āmantā…pe… .
» Samādhi samādhindriyanti? Āmantā…pe… .
» Paññā paññindriyanti? Āmantā…pe… .
» Anaññātaññassāmīti anaññātaññassāmītindriyanti? Āmantā…pe… .
» Aññaṃ aññindriyanti? Āmantā…pe… .
» Aññātāvī aññātāvindriyanti? Āmantā.
« Indriyā cakkhundriyanti?
Cakkhundriyaṃ indriyañceva cakkhundriyañca. Avasesā indriyā na cakkhundriyaṃ…pe… .
» Aññātāvī aññātāvindriyanti? Āmantā.
« Indriyā aññindriyanti? Aññindriyaṃ indriyañceva aññindriyañca. Avasesā indriyā na aññindriyaṃ.