Comments
Loading Comment Form...
Loading Comment Form...
Atha kho bhagavā anupubbena cārikaṃ caramāno yena sāvatthi tadavasari. Tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho anāthapiṇḍiko gahapati bhagavantaṃ etadavoca—
“adhivāsetu me, bhante, bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṃghenā”ti. Adhivāsesi bhagavā tuṇhībhāvena.
Atha kho anāthapiṇḍiko gahapati bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho anāthapiṇḍiko gahapati tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi—
“kālo, bhante, niṭṭhitaṃ bhattan”ti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṃghena. Atha kho anāthapiṇḍiko gahapati buddhappamukhaṃ bhikkhusaṃghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā, bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ, ekamantaṃ nisīdi. Ekamantaṃ nisinno kho anāthapiṇḍiko gahapati bhagavantaṃ etadavoca—
“kathāhaṃ, bhante, jetavane paṭipajjāmī”ti?
“Tena hi tvaṃ, gahapati, jetavanaṃ āgatānāgatassa cātuddisassa saṃghassa patiṭṭhapehī”ti.
“Evaṃ, bhante”ti kho anāthapiṇḍiko gahapati bhagavato paṭissutvā jetavanaṃ āgatānāgatassa cātuddisassa saṃghassa patiṭṭhāpesi.
Atha kho bhagavā anāthapiṇḍikaṃ gahapatiṃ imāhi gāthāhi anumodi—
“Sītaṃ uṇhaṃ paṭihanti,
tato vāḷamigāni ca;
Sarīsape ca makase,
sisire cāpi vuṭṭhiyo.
Tato vātātapo ghoro,
sañjāto paṭihaññati;
Leṇatthañca sukhatthañca,
jhāyituñca vipassituṃ.
Vihāradānaṃ saṃghassa,
aggaṃ buddhena vaṇṇitaṃ;
Tasmā hi paṇḍito poso,
sampassaṃ atthamattano.
Vihāre kāraye ramme,
vāsayettha bahussute;
Tesaṃ annañca pānañca,
vatthasenāsanāni ca.
Dadeyya ujubhūtesu,
Vippasannena cetasā;
Te tassa dhammaṃ desenti,
Sabbadukkhāpanūdanaṃ;
Yaṃ so dhammaṃ idhaññāya,
Parinibbāti anāsavo”ti.
Atha kho bhagavā anāthapiṇḍikaṃ gahapatiṃ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi.