Comments
Loading Comment Form...
Loading Comment Form...
“Padumuttaro nāma jino,
sabbadhammāna pāragū;
Vivekakāmo sambuddho,
gacchate anilañjase.
Avidūre himavantassa,
mahājātassaro ahu;
Tattha me bhavanaṃ āsi,
puññakammena saṃyutaṃ.
Bhavanā abhinikkhamma,
addasaṃ lokanāyakaṃ;
Indīvaraṃva jalitaṃ,
ādittaṃva hutāsanaṃ.
Vicinaṃ naddasaṃ pupphaṃ,
pūjayissanti nāyakaṃ;
Sakaṃ cittaṃ pasādetvā,
avandiṃ satthuno ahaṃ.
Mama sīse maṇiṃ gayha,
pūjayiṃ lokanāyakaṃ;
Imāya maṇipūjāya,
vipāko hotu bhaddako.
Padumuttaro lokavidū,
āhutīnaṃ paṭiggaho;
Antalikkhe ṭhito satthā,
imaṃ gāthaṃ abhāsatha.
‘So te ijjhatu saṅkappo,
labhassu vipulaṃ sukhaṃ;
Imāya maṇipūjāya,
anubhohi mahāyasaṃ’.
Idaṃ vatvāna bhagavā,
jalajuttamanāmako;
Agamāsi buddhaseṭṭho,
yattha cittaṃ paṇīhitaṃ.
Saṭṭhikappāni devindo,
devarajjamakārayiṃ;
Anekasatakkhattuñca,
cakkavattī ahosahaṃ.
Pubbakammaṃ sarantassa,
devabhūtassa me sato;
Maṇi nibbattate mayhaṃ,
ālokakaraṇo mamaṃ.
Chaḷasītisahassāni,
nāriyo me pariggahā;
Vicittavatthābharaṇā,
āmukkamaṇikuṇḍalā.
Aḷārapamhā hasulā,
susaññā tanumajjhimā;
Parivārenti maṃ niccaṃ,
maṇipūjāyidaṃ phalaṃ.
Soṇṇamayā maṇimayā,
lohitaṅgamayā tathā;
Bhaṇḍā me sukatā honti,
yadicchasi piḷandhanā.
Kūṭāgārā gahārammā,
sayanañca mahārahaṃ;
Mama saṅkappamaññāya,
nibbattanti yadicchakaṃ.
Lābhā tesaṃ suladdhañca,
ye labhanti upassutiṃ;
Puññakkhettaṃ manussānaṃ,
osadhaṃ sabbapāṇinaṃ.
Mayhampi sukataṃ kammaṃ,
yohaṃ adakkhi nāyakaṃ;
Vinipātā pamuttomhi,
pattomhi acalaṃ padaṃ.
Yaṃ yaṃ yonupapajjāmi,
devattaṃ atha mānusaṃ;
Divasañceva rattiñca,
āloko hoti me sadā.
Tāyeva maṇipūjāya,
anubhotvāna sampadā;
Ñāṇāloko mayā diṭṭho,
pattomhi acalaṃ padaṃ.
Satasahassito kappe,
yaṃ maṇiṃ abhipūjayiṃ;
Duggatiṃ nābhijānāmi,
maṇipūjāyidaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā maṇipūjako thero imā gāthāyo abhāsitthāti.
Maṇipūjakattherassāpadānaṃ dutiyaṃ.