Comments
Loading Comment Form...
Loading Comment Form...
“Sattahi, bhikkhave, dhammehi samannāgato bhikkhu nacirasseva catasso paṭisambhidā sayaṃ abhiññā sacchikatvā upasampajja vihareyya. Katamehi sattahi? Idha, bhikkhave, bhikkhu ‘idaṃ me cetaso līnattan’ti yathābhūtaṃ pajānāti; ajjhattaṃ saṃkhittaṃ vā cittaṃ ‘ajjhattaṃ me saṃkhittaṃ cittan’ti yathābhūtaṃ pajānāti; bahiddhā vikkhittaṃ vā cittaṃ ‘bahiddhā me vikkhittaṃ cittan’ti yathābhūtaṃ pajānāti; tassa viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti; viditā saññā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti; viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti; sappāyāsappāyesu kho panassa dhammesu hīnappaṇītesu kaṇhasukkasappaṭibhāgesu nimittaṃ suggahitaṃ hoti sumanasikataṃ sūpadhāritaṃ suppaṭividdhaṃ paññāya. Imehi kho, bhikkhave, sattahi dhammehi samannāgato bhikkhu nacirasseva catasso paṭisambhidā sayaṃ abhiññā sacchikatvā upasampajja vihareyyā”ti.
Sattamaṃ.