2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
Tattha katamo lakkhaṇo hārasampāto?
“Tasmā rakkhitacittassa, sammāsaṅkappagocaro”ti gāthā. “Tasmā rakkhitacittassa, sammāsaṅkappagocaro”ti idaṃ satindriyaṃ, satindriye gahite gahitāni bhavanti pañcindriyāni. “Sammādiṭṭhipurekkhāro”ti sammādiṭṭhiyā gahitāya gahito bhavati ariyo aṭṭhaṅgiko maggo. Taṃ kissa hetu? Sammādiṭṭhito hi sammāsaṅkappo pabhavati, sammāsaṅkappato sammāvācā pabhavati, sammāvācāto sammākammanto pabhavati, sammākammantato sammāājīvo pabhavati, sammāājīvato sammāvāyāmo pabhavati, sammāvāyāmato sammāsati pabhavati, sammāsatito sammāsamādhi pabhavati, sammāsamādhito sammāvimutti pabhavati, sammāvimuttito sammāvimuttiñāṇadassanaṃ pabhavati.
Niyutto lakkhaṇo hārasampāto.