Comments
Loading Comment Form...
Loading Comment Form...
“Sumedho nāma sambuddho,
bāttiṃsavaralakkhaṇo;
Vivekakāmo bhagavā,
himavantamupāgami.
Ajjhogāhetvā himavantaṃ,
aggo kāruṇiko muni;
Pallaṅkaṃ ābhujitvāna,
nisīdi purisuttamo.
Vijjādharo tadā āsiṃ,
antalikkhacaro ahaṃ;
Tisūlaṃ sukataṃ gayha,
gacchāmi ambare tadā.
Pabbatagge yathā aggi,
puṇṇamāyeva candimā;
Vanaṃ obhāsate buddho,
sālarājāva phullito.
Vanaggā nikkhamitvāna,
buddharaṃsībhidhāvare;
Naḷaggivaṇṇasaṅkāsā,
disvā cittaṃ pasādayiṃ.
Vicinaṃ addasaṃ pupphaṃ,
kaṇikāraṃ devagandhikaṃ;
Tīṇi pupphāni ādāya,
buddhaseṭṭhamapūjayiṃ.
Buddhassa ānubhāvena,
tīṇi pupphāni me tadā;
Uddhaṃ vaṇṭā adhopattā,
chāyaṃ kubbanti satthuno.
Tena kammena sukatena,
cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ,
tāvatiṃsamagacchahaṃ.
Tattha me sukataṃ byamhaṃ,
kaṇikārīti ñāyati;
Saṭṭhiyojanamubbedhaṃ,
tiṃsayojanavitthataṃ.
Sahassakaṇḍaṃ satabheṇḍu,
dhajālu haritāmayaṃ;
Satasahassaniyyūhā,
byamhe pātubhaviṃsu me.
Soṇṇamayā maṇimayā,
lohitaṅkamayāpi ca;
Phalikāpi ca pallaṅkā,
yenicchakā yadicchakā.
Mahārahañca sayanaṃ,
tūlikā vikatīyutaṃ;
Uddhalomiñca ekantaṃ,
bimbohanasamāyutaṃ.
Bhavanā nikkhamitvāna,
caranto devacārikaṃ;
Yathā icchāmi gamanaṃ,
devasaṅghapurakkhato.
Pupphassa heṭṭhā tiṭṭhāmi,
uparicchadanaṃ mama;
Samantā yojanasataṃ,
kaṇikārehi chāditaṃ.
Saṭṭhituriyasahassāni,
sāyapātaṃ upaṭṭhahuṃ;
Parivārenti maṃ niccaṃ,
rattindivamatanditā.
Tattha naccehi gītehi,
tālehi vāditehi ca;
Ramāmi khiḍḍā ratiyā,
modāmi kāmakāmahaṃ.
Tattha bhutvā pivitvā ca,
modāmi tidase tadā;
Nārīgaṇehi sahito,
modāmi byamhamuttame.
Satānaṃ pañcakkhattuñca,
devarajjamakārayiṃ;
Satānaṃ tīṇikkhattuñca,
cakkavattī ahosahaṃ;
Padesarajjaṃ vipulaṃ,
gaṇanāto asaṅkhiyaṃ.
Bhave bhave saṃsaranto,
mahābhogaṃ labhāmahaṃ;
Bhoge me ūnatā natthi,
buddhapūjāyidaṃ phalaṃ.
Duve bhave saṃsarāmi,
devatte atha mānuse;
Aññaṃ gatiṃ na jānāmi,
buddhapūjāyidaṃ phalaṃ.
Duve kule pajāyāmi,
khattiye cāpi brāhmaṇe;
Nīce kule na jānāmi,
buddhapūjāyidaṃ phalaṃ.
Hatthiyānaṃ assayānaṃ,
sivikaṃ sandamānikaṃ;
Labhāmi sabbamevetaṃ,
buddhapūjāyidaṃ phalaṃ.
Dāsīgaṇaṃ dāsagaṇaṃ,
nāriyo samalaṅkatā;
Labhāmi sabbamevetaṃ,
buddhapūjāyidaṃ phalaṃ.
Koseyyakambaliyāni,
khomakappāsikāni ca;
Labhāmi sabbamevetaṃ,
buddhapūjāyidaṃ phalaṃ.
Navavatthaṃ navaphalaṃ,
navaggarasabhojanaṃ;
Labhāmi sabbamevetaṃ,
buddhapūjāyidaṃ phalaṃ.
Imaṃ khāda imaṃ bhuñja,
imamhi sayane saya;
Labhāmi sabbamevetaṃ,
buddhapūjāyidaṃ phalaṃ.
Sabbattha pūjito homi,
yaso accuggato mama;
Mahāpakkho sadā homi,
abhejjapariso sadā;
Ñātīnaṃ uttamo homi,
buddhapūjāyidaṃ phalaṃ.
Sītaṃ uṇhaṃ na jānāmi,
pariḷāho na vijjati;
Atho cetasikaṃ dukkhaṃ,
hadaye me na vijjati.
Suvaṇṇavaṇṇo hutvāna,
saṃsarāmi bhavābhave;
Vevaṇṇiyaṃ na jānāmi,
buddhapūjāyidaṃ phalaṃ.
Devalokā cavitvāna,
sukkamūlena codito;
Sāvatthiyaṃ pure jāto,
mahāsālesu aḍḍhake.
Pañca kāmaguṇe hitvā,
pabbajiṃ anagāriyaṃ;
Jātiyā sattavassohaṃ,
arahattamapāpuṇiṃ.
Upasampadāyī buddho,
guṇamaññāya cakkhumā;
Taruṇo pūjanīyohaṃ,
buddhapūjāyidaṃ phalaṃ.
Dibbacakkhuvisuddhaṃ me,
samādhikusalo ahaṃ;
Abhiññāpāramippatto,
buddhapūjāyidaṃ phalaṃ.
Paṭisambhidā anuppatto,
iddhipādesu kovido;
Dhammesu pāramippatto,
buddhapūjāyidaṃ phalaṃ.
Tiṃsakappasahassamhi,
yaṃ buddhamabhipūjayiṃ;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā uttaro thero imā gāthāyo abhāsitthāti.
Uttarattherassāpadānaṃ chaṭṭhaṃ.