Comments
Loading Comment Form...
Loading Comment Form...
“Avihaṃ upapannāse,
vimuttā satta bhikkhavo;
Rāgadosaparikkhīṇā,
tiṇṇā loke visattikan”ti.
“Ke ca te ataruṃ paṅkaṃ,
maccudheyyaṃ suduttaraṃ;
Ke hitvā mānusaṃ dehaṃ,
dibbayogaṃ upaccagun”ti.
“Upako palagaṇḍo ca,
pukkusāti ca te tayo;
Bhaddiyo khaṇḍadevo ca,
bāhuraggi ca siṅgiyo;
Te hitvā mānusaṃ dehaṃ,
dibbayogaṃ upaccagun”ti.
“Kusalī bhāsasī tesaṃ,
mārapāsappahāyinaṃ;
Kassa te dhammamaññāya,
acchiduṃ bhavabandhanan”ti.
“Na aññatra bhagavatā,
nāññatra tava sāsanā;
Yassa te dhammamaññāya,
acchiduṃ bhavabandhanaṃ.
Yattha nāmañca rūpañca,
asesaṃ uparujjhati;
Taṃ te dhammaṃ idhaññāya,
acchiduṃ bhavabandhanan”ti.
“Gambhīraṃ bhāsasī vācaṃ,
dubbijānaṃ sudubbudhaṃ;
Kassa tvaṃ dhammamaññāya,
vācaṃ bhāsasi īdisan”ti.
“Kumbhakāro pure āsiṃ,
vekaḷiṅge ghaṭīkaro;
Mātāpettibharo āsiṃ,
kassapassa upāsako.
Virato methunā dhammā,
brahmacārī nirāmiso;
Ahuvā te sagāmeyyo,
ahuvā te pure sakhā.
Sohamete pajānāmi,
vimutte satta bhikkhavo;
Rāgadosaparikkhīṇe,
tiṇṇe loke visattikan”ti.
“Evametaṃ tadā āsi,
yathā bhāsasi bhaggava;
Kumbhakāro pure āsi,
vekaḷiṅge ghaṭīkaro;
Mātāpettibharo āsi,
kassapassa upāsako.
Virato methunā dhammā,
brahmacārī nirāmiso;
Ahuvā me sagāmeyyo,
ahuvā me pure sakhā”ti.
“Evametaṃ purāṇānaṃ,
sahāyānaṃ ahu saṅgamo;
Ubhinnaṃ bhāvitattānaṃ,
sarīrantimadhārinan”ti.
Ādittavaggo pañcamo.
Tassuddānaṃ
Ādittaṃ kiṃdadaṃ annaṃ,
ekamūlaanomiyaṃ;
Accharāvanaropajetaṃ,
maccharena ghaṭīkaroti.