2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Atthadassissa bhagavato,
lokajeṭṭhassa tādino;
Ālambaṇaṃ mayā dinnaṃ,
dvipadindassa tādino.
Dharaṇiṃ paṭipajjāmi,
vipulaṃ sāgarapparaṃ;
Pāṇesu ca issariyaṃ,
vattemi vasudhāya ca.
Kilesā jhāpitā mayhaṃ,
bhavā sabbe samūhatā;
Tisso vijjā anuppattā,
kataṃ buddhassa sāsanaṃ.
Ito dvesaṭṭhikappamhi,
tayo āsiṃsu khattiyā;
Ekāpassitanāmā te,
cakkavattī mahabbalā.
Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā ālambaṇadāyako thero imā gāthāyo abhāsitthāti.
Ālambaṇadāyakattherassāpadānaṃ paṭhamaṃ.