Comments
Loading Comment Form...
Loading Comment Form...
Tena kho pana samayena bhikkhū rukkhasusire vassaṃ upagacchanti. Manussā ujjhāyanti khiyyanti vipācenti—
“seyyathāpi pisācillikā”ti. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, rukkhasusire vassaṃ upagantabbaṃ. Yo upagaccheyya, āpatti dukkaṭassā”ti.
Tena kho pana samayena bhikkhū rukkhaviṭabhiyā vassaṃ upagacchanti. Manussā ujjhāyanti khiyyanti vipācenti—
“seyyathāpi migaluddakā”ti. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, rukkhaviṭabhiyā vassaṃ upagantabbaṃ. Yo upagaccheyya, āpatti dukkaṭassā”ti.
Tena kho pana samayena bhikkhū ajjhokāse vassaṃ upagacchanti. Deve vassante rukkhamūlampi nibbakosampi upadhāvanti. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, ajjhokāse vassaṃ upagantabbaṃ. Yo upagaccheyya, āpatti dukkaṭassā”ti.
Tena kho pana samayena bhikkhū asenāsanikā vassaṃ upagacchanti. Sītenapi kilamanti, uṇhenapi kilamanti. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, asenāsanikena vassaṃ upagantabbaṃ. Yo upagaccheyya, āpatti dukkaṭassā”ti.
Tena kho pana samayena bhikkhū chavakuṭikāya vassaṃ upagacchanti. Manussā ujjhāyanti khiyyanti vipācenti—
“seyyathāpi chavaḍāhakā”ti. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, chavakuṭikāya vassaṃ upagantabbaṃ. Yo upagaccheyya, āpatti dukkaṭassā”ti.
Tena kho pana samayena bhikkhū chatte vassaṃ upagacchanti. Manussā ujjhāyanti khiyyanti vipācenti—
“seyyathāpi gopālakā”ti. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, chatte vassaṃ upagantabbaṃ. Yo upagaccheyya, āpatti dukkaṭassā”ti.
Tena kho pana samayena bhikkhū cāṭiyā vassaṃ upagacchanti. Manussā ujjhāyanti khiyyanti vipācenti—
“seyyathāpi titthiyā”ti. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, cāṭiyā vassaṃ upagantabbaṃ. Yo upagaccheyya, āpatti dukkaṭassā”ti.