Comments
Loading Comment Form...
Loading Comment Form...
“Nagare haṃsavatiyā,
ahosiṃ kassako tadā;
Kasikammena jīvāmi,
tena posemi dārake.
Susampannaṃ tadā khettaṃ,
Dhaññaṃ me phalinaṃ ahu;
Pākakāle ca sampatte,
Evaṃ cintesahaṃ tadā.
Nacchannaṃ nappatirūpaṃ,
jānantassa guṇāguṇaṃ;
Yohaṃ saṃghe adatvāna,
aggaṃ bhuñjeyya ce tadā.
Ayaṃ buddho asamasamo,
dvattiṃsavaralakkhaṇo;
Tato pabhāvito saṃgho,
puññakkhetto anuttaro.
Tattha dassāmahaṃ dānaṃ,
navasassaṃ pure pure;
Evāhaṃ cintayitvāna,
haṭṭho pīṇitamānaso.
Khettato dhaññamāhatvā,
sambuddhaṃ upasaṅkamiṃ;
Upasaṅkamma sambuddhaṃ,
lokajeṭṭhaṃ narāsabhaṃ;
Vanditvā satthuno pāde,
idaṃ vacanamabraviṃ.
‘Navasassañca sampannaṃ,
āyāgosi ca tvaṃ mune;
Anukampamupādāya,
adhivāsehi cakkhuma’.
Padumuttaro lokavidū,
āhutīnaṃ paṭiggaho;
Mama saṅkappamaññāya,
idaṃ vacanamabravi.
‘Cattāro ca paṭipannā,
cattāro ca phale ṭhitā;
Esa saṃgho ujubhūto,
paññāsīlasamāhito;
Yajantānaṃ manussānaṃ,
puññapekkhāna pāṇinaṃ.
Karotopadhikaṃ puññaṃ,
saṃghe dinnaṃ mahapphalaṃ;
Tasmiṃ saṃgheva dātabbaṃ,
tava sassaṃ tathetaraṃ.
Saṃghato uddisitvāna,
bhikkhū netvāna saṃgharaṃ;
Paṭiyattaṃ ghare santaṃ,
bhikkhusaṃghassa dehi tvaṃ’.
Saṃghato uddisitvāna,
bhikkhū netvāna saṃgharaṃ;
Yaṃ ghare paṭiyattaṃ me,
bhikkhusaṃghassadāsahaṃ.
Tena kammena sukatena,
cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ,
tāvatiṃsamagacchahaṃ.
Tattha me sukataṃ byamhaṃ,
sovaṇṇaṃ sappabhassaraṃ;
Saṭṭhiyojanamubbedhaṃ,
tiṃsayojanavitthataṃ.
Ekūnavīsatimaṃ bhāṇavāraṃ.
Ākiṇṇaṃ bhavanaṃ mayhaṃ,
nārīgaṇasamākulaṃ;
Tattha bhutvā pivitvā ca,
vasāmi tidase ahaṃ.
Satānaṃ tīṇikkhattuñca,
devarajjamakārayiṃ;
Satānaṃ pañcakkhattuñca,
cakkavattī ahosahaṃ;
Padesarajjaṃ vipulaṃ,
gaṇanāto asaṅkhiyaṃ.
Bhavābhave saṃsaranto,
labhāmi amitaṃ dhanaṃ;
Bhoge me ūnatā natthi,
navasassassidaṃ phalaṃ.
Hatthiyānaṃ assayānaṃ,
sivikaṃ sandamānikaṃ;
Labhāmi sabbamevetaṃ,
navasassassidaṃ phalaṃ.
Navavatthaṃ navaphalaṃ,
navaggarasabhojanaṃ;
Labhāmi sabbamevetaṃ,
navasassassidaṃ phalaṃ.
Koseyyakambaliyāni,
khomakappāsikāni ca;
Labhāmi sabbamevetaṃ,
navasassassidaṃ phalaṃ.
Dāsīgaṇaṃ dāsagaṇaṃ,
nāriyo ca alaṅkatā;
Labhāmi sabbamevetaṃ,
navasassassidaṃ phalaṃ.
Na maṃ sītaṃ vā uṇhaṃ vā,
pariḷāho na vijjati;
Atho cetasikaṃ dukkhaṃ,
hadaye me na vijjati.
Idaṃ khāda idaṃ bhuñja,
imamhi sayane saya;
Labhāmi sabbamevetaṃ,
navasassassidaṃ phalaṃ.
Ayaṃ pacchimako dāni,
carimo vattate bhavo;
Ajjāpi deyyadhammo me,
phalaṃ tosesi sabbadā.
Navasassaṃ daditvāna,
saṃghe gaṇavaruttame;
Aṭṭhānisaṃse anubhomi,
kammānucchavike mama.
Vaṇṇavā yasavā homi,
mahābhogo anītiko;
Mahāpakkho sadā homi,
abhejjapariso sadā.
Sabbe maṃ apacāyanti,
ye keci pathavissitā;
Deyyadhammā ca ye keci,
pure pure labhāmahaṃ.
Bhikkhusaṃghassa vā majjhe,
buddhaseṭṭhassa sammukhā;
Sabbepi samatikkamma,
denti mameva dāyakā.
Paṭhamaṃ navasassañhi,
datvā saṃghe gaṇuttame;
Imānisaṃse anubhomi,
navasassassidaṃ phalaṃ.
Satasahassito kappe,
yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
navasassassidaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā sucintito thero imā gāthāyo abhāsitthāti.
Sucintitattherassāpadānaṃ aṭṭhamaṃ.