Comments
Loading Comment Form...
Loading Comment Form...
“Sobhitassa aparena,
Sambuddho dvipaduttamo;
Anomadassī amitayaso,
Tejassī duratikkamo.
So chetvā bandhanaṃ sabbaṃ,
viddhaṃsetvā tayo bhave;
Anivattigamanaṃ maggaṃ,
desesi devamānuse.
Sāgarova asaṅkhobbho,
pabbatova durāsado;
Ākāsova ananto so,
sālarājāva phullito.
Dassanenapi taṃ buddhaṃ,
tositā honti pāṇino;
Byāharantaṃ giraṃ sutvā,
amataṃ pāpuṇanti te.
Dhammābhisamayo tassa,
Iddho phīto tadā ahu;
Koṭisatāni abhisamiṃsu,
Paṭhame dhammadesane.
Tato paraṃ abhisamaye,
Vassante dhammavuṭṭhiyo;
Asītikoṭiyobhisamiṃsu,
Dutiye dhammadesane.
Tatoparañhi vassante,
tappayante ca pāṇinaṃ;
Aṭṭhasattatikoṭīnaṃ,
tatiyābhisamayo ahu.
Sannipātā tayo āsuṃ,
tassāpi ca mahesino;
Abhiññābalappattānaṃ,
pupphitānaṃ vimuttiyā.
Aṭṭhasatasahassānaṃ,
sannipāto tadā ahu;
Pahīnamadamohānaṃ,
santacittāna tādinaṃ.
Sattasatasahassānaṃ,
dutiyo āsi samāgamo;
Anaṅgaṇānaṃ virajānaṃ,
upasantāna tādinaṃ.
Channaṃ satasahassānaṃ,
tatiyo āsi samāgamo;
Abhiññābalappattānaṃ,
nibbutānaṃ tapassinaṃ.
Ahaṃ tena samayena,
yakkho āsiṃ mahiddhiko;
Nekānaṃ yakkhakoṭīnaṃ,
vasavattimhi issaro.
Tadāpi taṃ buddhavaraṃ,
upagantvā mahesinaṃ;
Annapānena tappesiṃ,
sasaṃghaṃ lokanāyakaṃ.
Sopi maṃ tadā byākāsi,
visuddhanayano muni;
‘Aparimeyyito kappe,
ayaṃ buddho bhavissati.
Padhānaṃ padahitvāna,
…pe…
hessāma sammukhā imaṃ’.
Tassāpi vacanaṃ sutvā,
haṭṭho saṃviggamānaso;
Uttariṃ vatamadhiṭṭhāsiṃ,
dasapāramipūriyā.
Nagaraṃ candavatī nāma,
yasavā nāma khattiyo;
Mātā yasodharā nāma,
anomadassissa satthuno.
Dasavassasahassāni,
agāraṃ ajjha so vasi;
Sirī upasirī vaḍḍho,
tayo pāsādamuttamā.
Tevīsatisahassāni,
nāriyo samalaṅkatā;
Sirimā nāma sā nārī,
upavāṇo nāma atrajo.
Nimitte caturo disvā,
sivikāyābhinikkhami;
Anūnadasamāsāni,
padhānaṃ padahī jino.
Brahmunā yācito santo,
anomadassī mahāmuni;
Vatti cakkaṃ mahāvīro,
uyyāne so sudassane.
Nisabho ca anomo ca,
ahesuṃ aggasāvakā;
Varuṇo nāmupaṭṭhāko,
anomadassissa satthuno.
Sundarī ca sumanā ca,
ahesuṃ aggasāvikā;
Bodhi tassa bhagavato,
ajjunoti pavuccati.
Nandivaḍḍho sirivaḍḍho,
ahesuṃ aggupaṭṭhakā;
Uppalā ceva padumā ca,
ahesuṃ aggupaṭṭhikā.
Aṭṭhapaṇṇāsaratanaṃ,
accuggato mahāmuni;
Pabhā niddhāvatī tassa,
sataraṃsīva uggato.
Vassasatasahassāni,
āyu vijjati tāvade;
Tāvatā tiṭṭhamāno so,
tāresi janataṃ bahuṃ.
Supupphitaṃ pāvacanaṃ,
arahantehi tādihi;
Vītarāgehi vimalehi,
sobhittha jinasāsanaṃ.
So ca satthā amitayaso,
Yugāni tāni atuliyāni;
Sabbaṃ tamantarahitaṃ,
Nanu rittā sabbasaṅkhārā.
Anomadassī jino satthā,
Dhammārāmamhi nibbuto;
Tatthevassa jinathūpo,
_Ubbedho pañcavīsatī”ti. _
Anomadassissa bhagavato vaṃso sattamo.