Comments
Loading Comment Form...
Loading Comment Form...
Cittaṃ kusalaṃ dhammaṃ paṭicca nocitto kusalo dhammo uppajjati hetupaccayā.
Nocittaṃ kusalaṃ dhammaṃ paṭicca nocitto kusalo dhammo uppajjati hetupaccayā. Nocittaṃ kusalaṃ dhammaṃ paṭicca citto kusalo dhammo uppajjati hetupaccayā. Nocittaṃ kusalaṃ dhammaṃ paṭicca citto kusalo ca nocitto kusalo ca dhammā uppajjanti hetupaccayā.
Cittaṃ kusalañca nocittaṃ kusalañca dhammaṃ paṭicca nocitto kusalo dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)
Hetuyā pañca, ārammaṇe pañca (sabbattha pañca), avigate pañca. (Saṃkhittaṃ.)
Naadhipatiyā pañca, napurejāte pañca, napacchājāte pañca, naāsevane pañca, nakamme tīṇi, navipāke pañca, navippayutte pañca. (Saṃkhittaṃ.)
(Sahajātavārampi…pe… sampayuttavārampi vitthāretabbaṃ.)
Nocitto kusalo dhammo nocittassa kusalassa dhammassa hetupaccayena paccayo. Nocitto kusalo dhammo cittassa kusalassa dhammassa hetupaccayena paccayo. Nocitto kusalo dhammo cittassa kusalassa ca nocittassa kusalassa ca dhammassa hetupaccayena paccayo. (Saṃkhittaṃ.)
Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava…pe… sahajāte aññamaññe nissaye pañca, upanissaye āsevane nava, kamme tīṇi, āhāre indriye pañca, jhāne magge tīṇi, sampayutte pañca…pe… avigate pañca. (Saṃkhittaṃ.)
Nahetuyā nava, naārammaṇe nava. (Saṃkhittaṃ.)
Hetupaccayā naārammaṇe tīṇi. (Saṃkhittaṃ.)
Nahetupaccayā ārammaṇe nava. (Saṃkhittaṃ.)
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)
Cittaṃ akusalaṃ dhammaṃ paṭicca nocitto akusalo dhammo uppajjati hetupaccayā.
Nocittaṃ akusalaṃ dhammaṃ paṭicca nocitto akusalo dhammo uppajjati hetupaccayā. Nocittaṃ akusalaṃ dhammaṃ paṭicca citto akusalo dhammo uppajjati hetupaccayā. Nocittaṃ akusalaṃ dhammaṃ paṭicca citto akusalo ca nocitto akusalo ca dhammā uppajjanti hetupaccayā.
Cittaṃ akusalañca nocittaṃ akusalañca dhammaṃ paṭicca nocitto akusalo dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)
Hetuyā pañca, ārammaṇe pañca…pe… avigate pañca. (Saṃkhittaṃ. Cittadukakusalasadisaṃ, nahetuyāpi kattabbaṃ. Sahajātavārampi…pe… pañhāvārampi kātabbaṃ.)
Cittaṃ abyākataṃ dhammaṃ paṭicca nocitto abyākato dhammo uppajjati hetupaccayā.
Nocittaṃ abyākataṃ dhammaṃ paṭicca nocitto abyākato dhammo uppajjati hetupaccayā. Nocittaṃ abyākataṃ dhammaṃ paṭicca citto abyākato dhammo uppajjati hetupaccayā. Nocittaṃ abyākataṃ dhammaṃ paṭicca citto abyākato ca nocitto abyākato ca dhammā uppajjanti hetupaccayā.
Cittaṃ abyākatañca nocittaṃ abyākatañca dhammaṃ paṭicca nocitto abyākato dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)
Hetuyā pañca, ārammaṇe pañca…pe… vipāke pañca…pe… avigate pañca. (Saṃkhittaṃ.)
Nahetuyā pañca, naārammaṇe tīṇi, naadhipatiyā pañca…pe… napurejāte napacchājāte naāsevane pañca, nakamme tīṇi, navipāke pañca, naāhāre ekaṃ, naindriye ekaṃ, najhāne pañca, namagge pañca, nasampayutte tīṇi, navippayutte pañca…pe… novigate tīṇi. (Saṃkhittaṃ.)
(Sahajātavārampi…pe… sampayuttavārampi vitthāretabbaṃ.)
Nocitto abyākato dhammo nocittassa abyākatassa dhammassa hetupaccayena paccayo… tīṇi. (Cittadukakusalasadisaṃ vitthāretabbaṃ.)
Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava…pe… sahajāte pañca, aññamaññe nissaye pañca, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme tīṇi, vipāke pañca, āhāre indriye pañca, jhāne magge tīṇi, sampayutte pañca, vippayutte pañca, atthiyā pañca, natthiyā nava…pe… avigate pañca. (Saṃkhittaṃ.)