Comments
Loading Comment Form...
Loading Comment Form...
“Dibbaṃ te ambavanaṃ rammaṃ,
Pāsādettha mahallako;
Nānātūriyasaṅghuṭṭho,
Accharāgaṇaghosito.
Padīpo cettha jalati,
niccaṃ sovaṇṇayo mahā;
Dussaphalehi rukkhehi,
samantā parivārito.
(785--)
Kena tetādiso vaṇṇo,
…pe…
Vaṇṇo ca te sabbadisā pabhāsatī”ti.
Sā devatā attamanā,
…pe…
yassa kammassidaṃ phalaṃ.
“Ahaṃ manussesu manussabhūtā,
Purimāya jātiyā manussaloke;
Vihāraṃ saṃghassa kāresiṃ,
Ambehi parivāritaṃ.
Pariyosite vihāre,
kārente niṭṭhite mahe;
Ambehi chādayitvāna,
katvā dussamaye phale.
Padīpaṃ tattha jāletvā,
bhojayitvā gaṇuttamaṃ;
Niyyādesiṃ taṃ saṃghassa,
pasannā sehi pāṇibhi.
Tena me ambavanaṃ rammaṃ,
pāsādettha mahallako;
Nānātūriyasaṅghuṭṭho,
accharāgaṇaghosito.
Padīpo cettha jalati,
niccaṃ sovaṇṇayo mahā;
Dussaphalehi rukkhehi,
samantā parivārito.
(793--)
Tena metādiso vaṇṇo,
…pe…
Vaṇṇo ca me sabbadisā pabhāsatī”ti.
Ambavimānaṃ aṭṭhamaṃ.