Comments
Loading Comment Form...
Loading Comment Form...
“Kiṃ nu santaramānova,
lāyitvā haritaṃ tiṇaṃ;
Khāda khādāti lapasi,
gatasattaṃ jaraggavaṃ.
Na hi annena pānena,
mato goṇo samuṭṭhahe;
Tvañca tucchaṃ vilapasi,
yathā taṃ dummatī tathā”.
“Tatheva tiṭṭhati sīsaṃ,
hatthapādā ca vāladhi;
Sotā tatheva tiṭṭhanti,
maññe goṇo samuṭṭhahe.
Nevayyakassa sīsañca,
hatthapādā ca dissare;
Rudaṃ mattikathūpasmiṃ,
nanu tvaññeva dummati”.
“Ādittaṃ vata maṃ santaṃ,
ghatasittaṃva pāvakaṃ;
Vārinā viya osiñcaṃ,
sabbaṃ nibbāpaye daraṃ.
Abbahī vata me sallaṃ,
yamāsi hadayassitaṃ;
Yo me sokaparetassa,
pitusokaṃ apānudi.
Sohaṃ abbūḷhasallosmi,
vītasoko anāvilo;
Na socāmi na rodāmi,
tava sutvāna māṇava.
Evaṃ karonti sappaññā,
ye honti anukampakā;
Vinivattenti sokamhā,
sujāto pitaraṃ yathā”ti.
Sujātajātakaṃ dutiyaṃ.