Comments
Loading Comment Form...
Loading Comment Form...
“Pokkharavanaṃ paviṭṭho,
Bhañjanto padumānihaṃ;
Tatthaddasaṃ phussaṃ buddhaṃ,
Bāttiṃsavaralakkhaṇaṃ.
Padumapupphaṃ gahetvāna,
ākāse ukkhipiṃ ahaṃ;
Pāpakammaṃ saritvāna,
pabbajiṃ anagāriyaṃ.
Pabbajitvāna kāyena,
manasā saṃvutena ca;
Vacīduccaritaṃ hitvā,
ājīvaṃ parisodhayiṃ.
Dvenavute ito kappe,
yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.
Padumābhāsanāmā ca,
aṭṭhārasa mahīpatī;
Aṭṭhārasesu kappesu,
aṭṭhatālīsamāsisuṃ.
Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _
Itthaṃ sudaṃ āyasmā padumapupphiyo thero imā gāthāyo abhāsitthāti.
Padumapupphiyattherassāpadānaṃ dasamaṃ.
Timiravaggo navamo.
Tassuddānaṃ
Timiranaṅgalīpuppha,
nippannañjaliko adho;
Dve raṃsisaññī phalado,
saddasaññī ca secako;
Padmapupphī ca gāthāyo,
chappaññāsa pakittitā.