Comments
Loading Comment Form...
Loading Comment Form...
Citto dhammo cittassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati— cittaṃ garuṃ katvā cittaṃ uppajjati.
Citto dhammo nocittassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati— cittaṃ garuṃ katvā nocittā khandhā uppajjanti. Sahajātādhipati— cittādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
Citto dhammo cittassa ca nocittassa ca dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati— cittaṃ garuṃ katvā cittañca sampayuttakā ca khandhā uppajjanti.
Nocitto dhammo nocittassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati— dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati, pubbe…pe… jhānā…pe… ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti. Phalaṃ garuṃ katvā paccavekkhanti, nibbānaṃ garuṃ katvā paccavekkhanti, nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa, adhipatipaccayena paccayo; cakkhuṃ…pe… vatthuṃ nocitte khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati— nocittādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
Nocitto dhammo cittassa dhammassa adhipatipaccayena paccayo. (Dvepi gamanā paṭhamagamanasadisaṃ ninnānākaraṇaṃ. Ārammaṇādhipati sahajātādhipati kātabbā.)
Citto ca nocitto ca dhammā cittassa dhammassa adhipatipaccayena paccayo… ārammaṇādhipati. (Tīṇipi garukārammaṇā kātabbā, ārammaṇādhipatiyeva.)