2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Dhammaṃ caratha ñātayo,
Dhammaṃ caratha bhaddaṃ vo;
Dhammacārī sukhaṃ seti,
Asmiṃ loke paramhi ca”.
“Bhaddako vatayaṃ pakkhī,
dijo paramadhammiko;
Ekapādena tiṭṭhanto,
dhammamevānusāsati”.
“Nāssa sīlaṃ vijānātha,
anaññāya pasaṃsatha;
Bhutvā aṇḍañca potañca,
dhammo dhammoti bhāsati.
Aññaṃ bhaṇati vācāya,
aññaṃ kāyena kubbati;
Vācāya no ca kāyena,
na taṃ dhammaṃ adhiṭṭhito.
Vācāya sakhilo manoviduggo,
Channo kūpasayova kaṇhasappo;
Dhammadhajo gāmanigamāsu sādhu,
Dujjāno purisena bālisena.
Imaṃ tuṇḍehi pakkhehi,
pādā cimaṃ viheṭhatha;
Chavañhimaṃ vināsetha,
nāyaṃ saṃvāsanāraho”ti.
Dhammadhajajātakaṃ navamaṃ.