Comments
Loading Comment Form...
Loading Comment Form...
“Jātiṃ jarañca maraṇaṃ,
paccavekkhiṃ ahaṃ tadā;
Ekako abhinikkhamma,
pabbajiṃ anagāriyaṃ.
Caramānonupubbena,
gaṅgātīraṃ upāgamiṃ;
Tatthaddasāsiṃ pathaviṃ,
gaṅgātīre samunnataṃ.
Assamaṃ tattha māpetvā,
vasāmi assame ahaṃ;
Sukato caṅkamo mayhaṃ,
nānādijagaṇāyuto.
Mamupenti ca vissatthā,
kūjanti ca manoharaṃ;
Ramamāno saha tehi,
vasāmi assame ahaṃ.
Mama assamasāmantā,
migarājā catukkamo;
Āsayā abhinikkhamma,
gajji so asanī viya.
Nadite migarāje ca,
hāso me udapajjatha;
Migarājaṃ gavesanto,
addasaṃ lokanāyakaṃ.
Disvānāhaṃ devadevaṃ,
tissaṃ lokagganāyakaṃ;
Haṭṭho haṭṭhena cittena,
pūjayiṃ nāgakesaraṃ.
Uggacchantaṃva sūriyaṃ,
sālarājaṃva pupphitaṃ;
Osadhiṃva virocantaṃ,
santhaviṃ lokanāyakaṃ.
‘Tava ñāṇena sabbaññu,
mocesimaṃ sadevakaṃ;
Tavaṃ ārādhayitvāna,
jātiyā parimuccare.
Adassanena sabbaññu,
buddhānaṃ sabbadassinaṃ;
Patantivīcinirayaṃ,
rāgadosehi ophuṭā.
Tava dassanamāgamma,
sabbaññu lokanāyaka;
Pamuccanti bhavā sabbā,
phusanti amataṃ padaṃ.
Yadā buddhā cakkhumanto,
uppajjanti pabhaṅkarā;
Kilese jhāpayitvāna,
ālokaṃ dassayanti te’.
Kittayitvāna sambuddhaṃ,
tissaṃ lokagganāyakaṃ;
Haṭṭho haṭṭhena cittena,
tiṇasūlaṃ apūjayiṃ.
Mama saṅkappamaññāya,
tisso lokagganāyako;
Sakāsane nisīditvā,
imā gāthā abhāsatha.
‘Yo maṃ pupphehi chādesi,
pasanno sehi pāṇibhi;
Tamahaṃ kittayissāmi,
suṇātha mama bhāsato.
Pañcavīsatikkhattuṃ so,
devarajjaṃ karissati;
Pañcasattatikkhattuñca,
cakkavattī bhavissati.
Padesarajjaṃ vipulaṃ,
gaṇanāto asaṅkhiyaṃ;
Tassa kammanissandena,
pupphānaṃ pūjanāya ca.
Sīsaṃnhāto cayaṃ poso,
pupphamākaṅkhate yadi;
Puññakammena saṃyuttaṃ,
purato pātubhavissati.
Yaṃ yaṃ icchati kāmehi,
taṃ taṃ pātubhavissati;
Saṅkappaṃ paripūretvā,
nibbāyissatināsavo’.
Aṭṭhārasamaṃ bhāṇavāraṃ.
Kilese jhāpayitvāna,
sampajāno patissato;
Ekāsane nisīditvā,
arahattamapāpuṇiṃ.
Caṅkamanto nipajjanto,
nisinno uda vā ṭhito;
Buddhaseṭṭhaṃ saritvāna,
viharāmi ahaṃ sadā.
Cīvare piṇḍapāte ca,
paccaye sayanāsane;
Tattha me ūnatā natthi,
buddhapūjāyidaṃ phalaṃ.
So dāni patto amataṃ,
santaṃ padamanuttaraṃ;
Sabbāsave pariññāya,
viharāmi anāsavo.
Dvenavute ito kappe,
yaṃ pupphamabhipūjayiṃ;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā tiṇasūlakachādaniyo thero imā gāthāyo abhāsitthāti.
Tiṇasūlakachādaniyattherassāpadānaṃ tatiyaṃ.