Comments
Loading Comment Form...
Loading Comment Form...
» Na cakkhu na indriyanti?
Cakkhuṃ ṭhapetvā avasesā indriyā na cakkhu, indriyā. Cakkhuñca indriye ca ṭhapetvā avasesā na ceva cakkhu na ca indriyā.
« Na indriyā na sotindriyanti? Āmantā…pe… .
» Na cakkhu na indriyanti?
Cakkhuṃ ṭhapetvā avasesā indriyā na cakkhu, indriyā. Cakkhuñca indriye ca ṭhapetvā avasesā na ceva cakkhu na ca indriyā.
« Na indriyā na aññātāvindriyanti? Āmantā.
» Na sotaṃ na indriyanti?
Sotaṃ ṭhapetvā avasesā indriyā na sotaṃ, indriyā. Sotañca indriye ca ṭhapetvā avasesā na ceva sotaṃ na ca indriyā.
« Na indriyā na cakkhundriyanti? Āmantā…pe… .
» Na sotaṃ na indriyanti?
Sotaṃ ṭhapetvā avasesā indriyā na sotaṃ, indriyā. Sotañca indriye ca ṭhapetvā avasesā na ceva sotaṃ na ca indriyā.
« Na indriyā na aññātāvindriyanti? Āmantā.
» Na ghānaṃ na indriyanti?
Ghānaṃ ṭhapetvā avasesā indriyā na ghānaṃ, indriyā. Ghānañca indriye ca ṭhapetvā avasesā na ceva ghānaṃ na ca indriyā.
« Na indriyā na cakkhundriyanti? Āmantā…pe… .
» Na ghānaṃ na indriyanti?
Ghānaṃ ṭhapetvā avasesā indriyā na ghānaṃ, indriyā. Ghānañca indriye ca ṭhapetvā avasesā na ceva ghānaṃ na ca indriyā.
« Na indriyā na aññātāvindriyanti? Āmantā.
» Na jivhā na indriyanti?
Jivhaṃ ṭhapetvā avasesā indriyā na jivhā, indriyā. Jivhañca indriye ca ṭhapetvā avasesā na ceva jivhā na ca indriyā.
« Na indriyā na cakkhundriyanti? Āmantā…pe… .
» Na jivhā na indriyanti?
Jivhaṃ ṭhapetvā avasesā indriyā na jivhā, indriyā. Jivhañca indriye ca ṭhapetvā avasesā na ceva jivhā na ca indriyā.
« Na indriyā na aññātāvindriyanti? Āmantā.
» Na kāyo na indriyanti? Āmantā.
« Na indriyā na cakkhundriyanti? Āmantā…pe… .
» Na kāyo na indriyanti? Āmantā.
« Na indriyā na aññātāvindriyanti? Āmantā.
» Na mano na indriyanti?
Manaṃ ṭhapetvā avasesā indriyā na mano, indriyā. Manañca indriye ca ṭhapetvā avasesā na ceva mano na ca indriyā.
« Na indriyā na cakkhundriyanti? Āmantā…pe… .
» Na mano na indriyanti? Manaṃ ṭhapetvā avasesā indriyā na mano, indriyā. Manañca indriye ca ṭhapetvā avasesā na ceva mano na ca indriyā.
« Na indriyā na aññātāvindriyanti? Āmantā.
» Na itthī na indriyanti?
Itthiṃ ṭhapetvā avasesā indriyā na itthī, indriyā. Itthiñca indriye ca ṭhapetvā avasesā na ceva itthī na ca indriyā.
« Na indriyā na cakkhundriyanti? Āmantā…pe… .
» Na itthī na indriyanti?
Itthiṃ ṭhapetvā avasesā indriyā na itthī, indriyā. Itthiñca indriye ca ṭhapetvā avasesā na ceva itthī na ca indriyā.
« Na indriyā na aññātāvindriyanti? Āmantā.
» Na puriso na indriyanti?
Purisaṃ ṭhapetvā avasesā indriyā na puriso, indriyā. Purisañca indriye ca ṭhapetvā avasesā na ceva puriso na ca indriyā.
« Na indriyā na cakkhundriyanti? Āmantā…pe… .
» Na puriso na indriyanti?
Purisaṃ ṭhapetvā avasesā indriyā na puriso, indriyā. Purisañca indriye ca ṭhapetvā avasesā na ceva puriso na ca indriyā.
« Na indriyā na aññātāvindriyanti? Āmantā.
» Na jīvitaṃ na indriyanti?
Jīvitaṃ ṭhapetvā avasesā indriyā na jīvitaṃ, indriyā. Jīvitañca indriye ca ṭhapetvā avasesā na ceva jīvitaṃ na ca indriyā.
« Na indriyā na cakkhundriyanti? Āmantā…pe… .
» Na jīvitaṃ na indriyanti?
Jīvitaṃ ṭhapetvā avasesā indriyā na jīvitaṃ, indriyā. Jīvitañca indriye ca ṭhapetvā avasesā na ceva jīvitaṃ na ca indriyā.
« Na indriyā na aññātāvindriyanti? Āmantā.
» Na sukhaṃ na indriyanti?
Sukhaṃ ṭhapetvā avasesā indriyā na sukhaṃ, indriyā. Sukhañca indriye ca ṭhapetvā avasesā na ceva sukhaṃ na ca indriyā.
« Na indriyā na cakkhundriyanti? Āmantā…pe… .
» Na sukhaṃ na indriyanti?
Sukhaṃ ṭhapetvā avasesā indriyā na sukhaṃ, indriyā. Sukhañca indriye ca ṭhapetvā avasesā na ceva sukhaṃ na ca indriyā.
« Na indriyā na aññātāvindriyanti? Āmantā.
» Na dukkhaṃ na indriyanti?
Dukkhaṃ ṭhapetvā avasesā indriyā na dukkhaṃ, indriyā. Dukkhañca indriye ca ṭhapetvā avasesā na ceva dukkhaṃ na ca indriyā.
« Na indriyā na cakkhundriyanti? Āmantā…pe… .
» Na dukkhaṃ na indriyanti?
Dukkhaṃ ṭhapetvā avasesā indriyā na dukkhaṃ, indriyā. Dukkhañca indriye ca ṭhapetvā avasesā na ceva dukkhaṃ na ca indriyā.
« Na indriyā na aññātāvindriyanti? Āmantā.
» Na somanassaṃ na indriyanti?
Somanassaṃ ṭhapetvā avasesā indriyā na somanassaṃ, indriyā. Somanassañca indriye ca ṭhapetvā avasesā na ceva somanassaṃ na ca indriyā.
« Na indriyā na cakkhundriyanti? Āmantā…pe… .
» Na somanassaṃ na indriyanti?
Somanassaṃ ṭhapetvā avasesā indriyā na somanassaṃ, indriyā. Somanassañca indriye ca ṭhapetvā avasesā na ceva somanassaṃ na ca indriyā.
« Na indriyā na aññātāvindriyanti? Āmantā.
» Na domanassaṃ na indriyanti?
Domanassaṃ ṭhapetvā avasesā indriyā na domanassaṃ, indriyā. Domanassañca indriye ca ṭhapetvā avasesā na ceva domanassaṃ na ca indriyā.
« Na indriyā na cakkhundriyanti? Āmantā…pe… .
» Na domanassaṃ na indriyanti?
Domanassaṃ ṭhapetvā avasesā indriyā na domanassaṃ, indriyā. Domanassañca indriye ca ṭhapetvā avasesā na ceva domanassaṃ na ca indriyā.
« Na indriyā na aññātāvindriyanti? Āmantā.
» Na upekkhā na indriyanti?
Upekkhaṃ ṭhapetvā avasesā indriyā na upekkhā, indriyā. Upekkhañca indriye ca ṭhapetvā avasesā na ceva upekkhā na ca indriyā.
« Na indriyā na cakkhundriyanti? Āmantā…pe… .
» Na upekkhā na indriyanti?
Upekkhaṃ ṭhapetvā avasesā indriyā na upekkhā, indriyā. Upekkhañca indriye ca ṭhapetvā avasesā na ceva upekkhā na ca indriyā.
« Na indriyā na aññātāvindriyanti? Āmantā.
» Na saddhā na indriyanti?
Saddhaṃ ṭhapetvā avasesā indriyā na saddhā, indriyā. Saddhañca indriye ca ṭhapetvā avasesā na ceva saddhā na ca indriyā.
« Na indriyā na cakkhundriyanti? Āmantā…pe… .
» Na saddhā na indriyanti?
Saddhaṃ ṭhapetvā avasesā indriyā na saddhā, indriyā. Saddhañca indriye ca ṭhapetvā avasesā na ceva saddhā na ca indriyā.
« Na indriyā na aññātāvindriyanti? Āmantā.
» Na vīriyaṃ na indriyanti?
Vīriyaṃ ṭhapetvā avasesā indriyā na vīriyaṃ, indriyā. Vīriyañca indriye ca ṭhapetvā avasesā na ceva vīriyaṃ na ca indriyā.
« Na indriyā na cakkhundriyanti? Āmantā…pe… .
» Na vīriyaṃ na indriyanti?
Vīriyaṃ ṭhapetvā avasesā indriyā na vīriyaṃ, indriyā. Vīriyañca indriye ca ṭhapetvā avasesā na ceva vīriyaṃ na ca indriyā.
« Na indriyā na aññātāvindriyanti? Āmantā.
» Na sati na indriyanti? Satiṃ ṭhapetvā avasesā indriyā na sati, indriyā. Satiñca indriye ca ṭhapetvā avasesā na ceva sati na ca indriyā.
« Na indriyā na cakkhundriyanti? Āmantā…pe… .
» Na sati na indriyanti?
Satiṃ ṭhapetvā avasesā indriyā na sati, indriyā. Satiñca indriye ca ṭhapetvā avasesā na ceva sati na ca indriyā.
« Na indriyā na aññātāvindriyanti? Āmantā.
» Na samādhi na indriyanti?
Samādhiṃ ṭhapetvā avasesā indriyā na samādhi, indriyā. Samādhiñca indriye ca ṭhapetvā avasesā na ceva samādhi na ca indriyā.
« Na indriyā na cakkhundriyanti? Āmantā…pe… .
» Na samādhi na indriyanti?
Samādhiṃ ṭhapetvā avasesā indriyā na samādhi, indriyā. Samādhiñca indriye ca ṭhapetvā avasesā na ceva samādhi na ca indriyā.
« Na indriyā na aññātāvindriyanti? Āmantā.
» Na paññā na indriyanti?
Paññaṃ ṭhapetvā avasesā indriyā na paññā, indriyā. Paññañca indriye ca ṭhapetvā avasesā na ceva paññā na ca indriyā.
« Na indriyā na cakkhundriyanti? Āmantā…pe… .
» Na paññā na indriyanti?
Paññaṃ ṭhapetvā avasesā indriyā na paññā, indriyā. Paññañca indriye ca ṭhapetvā avasesā na ceva paññā na ca indriyā.
« Na indriyā na aññātāvindriyanti? Āmantā.
» Na anaññātaññassāmīti na indriyanti?
Anaññātaññassāmītiṃ ṭhapetvā avasesā indriyā na anaññātaññassāmīti, indriyā. Anaññātaññassāmītiñca indriye ca ṭhapetvā avasesā na ceva anaññātaññassāmīti na ca indriyā.
« Na indriyā na cakkhundriyanti? Āmantā…pe… .
» Na anaññātaññassāmīti na indriyanti?
Anaññātaññassāmītiṃ ṭhapetvā avasesā indriyā na anaññātaññassāmīti, indriyā. Anaññātaññassāmītiñca indriye ca ṭhapetvā avasesā na ceva anaññātaññassāmīti na ca indriyā.
« Na indriyā na aññātāvindriyanti? Āmantā.
» Na aññaṃ na indriyanti?
Aññaṃ ṭhapetvā avasesā indriyā na aññaṃ, indriyā. Aññañca indriye ca ṭhapetvā avasesā na ceva aññaṃ na ca indriyā.
« Na indriyā na cakkhundriyanti? Āmantā…pe… .
» Na aññaṃ na indriyanti?
Aññaṃ ṭhapetvā avasesā indriyā na aññaṃ, indriyā. Aññañca indriye ca ṭhapetvā avasesā na ceva aññaṃ na ca indriyā.
« Na indriyā na aññātāvindriyanti? Āmantā.
» Na aññātāvī na indriyanti?
Aññātāviṃ ṭhapetvā avasesā indriyā na aññātāvī, indriyā. Aññātāviñca indriye ca ṭhapetvā avasesā na ceva aññātāvī na ca indriyā.
« Na indriyā na cakkhundriyanti? Āmantā…pe… .
» Na aññātāvī na indriyanti?
Aññātāviṃ ṭhapetvā avasesā indriyā na aññātāvī, indriyā. Aññātāviñca indriye ca ṭhapetvā avasesā na ceva aññātāvī na ca indriyā.
« Na indriyā na aññindriyanti? Āmantā.
Paṇṇattiniddesavāro.