Comments
Loading Comment Form...
Loading Comment Form...
Tattha katamo otaraṇo hāro? “Yo ca paṭiccuppādo”ti.
“Uddhaṃ adho sabbadhi vippamutto,
Ayaṃ ahasmīti anānupassī;
Evaṃ vimutto udatāri oghaṃ,
Atiṇṇapubbaṃ apunabbhavāyā”ti.
**“Uddhan”**ti rūpadhātu ca arūpadhātu ca. **“Adho”**ti kāmadhātu. **“Sabbadhi vippamutto”**ti tedhātuke ayaṃ asekkhāvimutti. Tāniyeva asekkhāni pañcindriyāni, ayaṃ indriyehi otaraṇā.
Tāniyeva asekkhāni pañcindriyāni vijjā, vijjuppādā avijjānirodho, avijjānirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṃ paṭiccasamuppādehi otaraṇā.
Tāniyeva asekkhāni pañcindriyāni tīhi khandhehi saṅgahitāni— sīlakkhandhena samādhikkhandhena paññākkhandhena, ayaṃ khandhehi otaraṇā.
Tāniyeva asekkhāni pañcindriyāni saṅkhārapariyāpannāni ye saṅkhārā anāsavā, no ca bhavaṅgā, te saṅkhārā dhammadhātusaṅgahitā. Ayaṃ dhātūhi otaraṇā.
Sā dhammadhātu dhammāyatanapariyāpannā, yaṃ āyatanaṃ anāsavaṃ, no ca bhavaṅgaṃ. Ayaṃ āyatanehi otaraṇā.
“Ayaṃ ahasmīti anānupassī”ti ayaṃ sakkāyadiṭṭhiyā samugghāto, sā sekkhāvimutti, tāniyeva sekkhāni pañcindriyāni. Ayaṃ indriyehi otaraṇā.
Tāniyeva sekkhāni pañcindriyāni vijjā, vijjuppādā avijjānirodho, avijjānirodhā saṅkhāranirodho, evaṃ sabbo paṭiccasamuppādo. Ayaṃ paṭiccasamuppādehi otaraṇā.
Sāyeva vijjā paññākkhandho. Ayaṃ khandhehi otaraṇā.
Sāyeva vijjā saṅkhārapariyāpannā, ye saṅkhārā anāsavā, no ca bhavaṅgā, te saṅkhārā dhammadhātusaṅgahitā, ayaṃ dhātūhi otaraṇā.
Sā dhammadhātu dhammāyatanapariyāpannā, yaṃ āyatanaṃ anāsavaṃ, no ca bhavaṅgaṃ, ayaṃ āyatanehi otaraṇā.
Sekkhāya ca vimuttiyā asekkhāya ca vimuttiyā vimutto udatāri oghaṃ atiṇṇapubbaṃ apunabbhavāya. Tenāha bhagavā “uddhaṃ adho”ti.
“Nissitassa calitaṃ, anissitassa calitaṃ natthi, calite asati passaddhi, passaddhiyā sati nati na hoti, natiyā asati āgatigati na hoti, āgatigatiyā asati cutūpapāto na hoti, cutūpapāte asati nevidha na huraṃ na ubhayamantarena esevanto dukkhassā”ti.
**“Nissitassa calitan”**ti nissayo nāma duvidho taṇhānissayo ca diṭṭhinissayo ca. Tattha yā rattassa cetanā, ayaṃ taṇhānissayo; yā mūḷhassa cetanā, ayaṃ diṭṭhinissayo. Cetanā pana saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, evaṃ sabbo paṭiccasamuppādo. Ayaṃ paṭiccasamuppādehi otaraṇā.
Tattha yā rattassa vedanā, ayaṃ sukhā vedanā. Yā sammūḷhassa vedanā, ayaṃ adukkhamasukhā vedanā, imā dve vedanā vedanākkhandho. Ayaṃ khandhehi otaraṇā.
Tattha sukhā vedanā dve indriyāni sukhindriyaṃ somanassindriyañca, adukkhamasukhā vedanā upekkhindriyaṃ. Ayaṃ indriyehi otaraṇā.
Tāniyeva indriyāni saṅkhārapariyāpannāni, ye saṅkhārā sāsavā bhavaṅgā, te saṅkhārā dhammadhātusaṅgahitā. Ayaṃ dhātūhi otaraṇā.
Sā dhammadhātu dhammāyatanapariyāpannā, yaṃ āyatanaṃ sāsavaṃ bhavaṅgaṃ, ayaṃ āyatanehi otaraṇā.
**“Anissitassa calitaṃ natthī”**ti samathavasena vā taṇhāya anissito vipassanāvasena vā diṭṭhiyā anissito. Yā vipassanā ayaṃ vijjā, vijjuppādā avijjānirodho, avijjānirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, evaṃ sabbo paṭiccasamuppādo. Ayaṃ paṭiccasamuppādehi otaraṇā.
Sāyeva vipassanā paññākkhandho. Ayaṃ khandhehi otaraṇā.
Sāyeva vipassanā dve indriyāni— vīriyindriyañca paññindriyañca. Ayaṃ indriyehi otaraṇā.
Sāyeva vipassanā saṅkhārapariyāpannā, ye saṅkhārā anāsavā, no ca bhavaṅgā, te saṅkhārā dhammadhātusaṅgahitā. Ayaṃ dhātūhi otaraṇā.
Sā dhammadhātu dhammāyatanapariyāpannā, yaṃ āyatanaṃ anāsavaṃ, no ca bhavaṅgaṃ. Ayaṃ āyatanehi otaraṇā.
**“Passaddhiyā satī”**ti duvidhā passaddhi kāyikā ca cetasikā ca. Yaṃ kāyikaṃ sukhaṃ, ayaṃ kāyapassaddhi. Yaṃ cetasikaṃ sukhaṃ, ayaṃ cetasikā passaddhi. Passaddhakāyo sukhaṃ vediyati, sukhino cittaṃ samādhiyati, samāhito yathābhūtaṃ pajānāti, yathābhūtaṃ pajānanto nibbindati, nibbindanto virajjati, virāgā vimuccati, vimuttasmiṃ “vimuttam”iti ñāṇaṃ hoti, “khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā”ti pajānāti. So na namati rūpesu, na saddesu, na gandhesu, na rasesu, na phoṭṭhabbesu, na dhammesu khayā rāgassa khayā dosassa khayā mohassa yena rūpena tathāgataṃ tiṭṭhantaṃ carantaṃ paññāpayamāno paññāpeyya, tassa rūpassa khayā virāgā nirodhā cāgā paṭinissaggā rūpasaṅkhaye vimutto, tathāgato atthītipi na upeti, natthītipi na upeti, atthi natthītipi na upeti, nevatthi no natthītipi na upeti. Atha kho gambhīro appameyyo asaṅkheyyo nibbutotiyeva saṅkhaṃ gacchati khayā rāgassa, khayā dosassa, khayā mohassa.
Yāya vedanāya…pe… yāya saññāya. Yehi saṅkhārehi. Yena viññāṇena tathāgataṃ tiṭṭhantaṃ carantaṃ paññāpayamāno paññāpeyya, tassa viññāṇassa khayā virāgā nirodhā cāgā paṭinissaggā viññāṇasaṅkhaye vimutto, tathāgato atthītipi na upeti, natthītipi na upeti, atthi natthītipi na upeti, nevatthi no natthītipi na upeti. Atha kho gambhīro appameyyo asaṅkheyyo nibbutotiyeva saṅkhaṃ gacchati khayā rāgassa, khayā dosassa, khayā mohassa. **“Āgatī”**ti idhāgati. **“Gatī”**ti peccabhavo. Āgatigatīpi na bhavanti, **“nevidhā”**ti chasu ajjhattikesu āyatanesu. **“Na huran”**ti chasu bāhiresu āyatanesu. “Na ubhayamantarenā”ti phassasamuditesu dhammesu attānaṃ na passati. **“Esevanto dukkhassā”**ti paṭiccasamuppādo. So duvidho lokiyo ca lokuttaro ca. Tattha lokiyo avijjāpaccayā saṅkhārā, yāva jarāmaraṇā. Lokuttaro sīlavato avippaṭisāro jāyati, yāva nāparaṃ itthattāyāti pajānāti. Tenāha bhagavā “nissitassa calitaṃ anissitassa calitaṃ natthi…pe… esevanto dukkhassā”ti.
“Ye keci sokā paridevitā vā,
Dukkhā ca lokasmimanekarūpā;
Piyaṃ paṭiccappabhavanti ete,
Piye asante na bhavanti ete.
Tasmā hi te sukhino vītasokā,
Yesaṃ piyaṃ natthi kuhiñci loke;
Tasmā asokaṃ virajaṃ patthayāno,
Piyaṃ na kayirātha kuhiñci loke”ti.
“Ye keci sokā paridevitā vā, dukkhā ca lokasmimanekarūpā piyaṃ paṭiccappabhavanti ete”ti— ayaṃ dukkhā vedanā. “Piye asante na bhavanti ete”ti— ayaṃ sukhā vedanā. Vedanā vedanākkhandho. Ayaṃ khandhehi otaraṇā.
Vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ, evaṃ sabbaṃ. Ayaṃ paṭiccasamuppādehi otaraṇā.
Tattha sukhā vedanā dve indriyāni— sukhindriyaṃ somanassindriyañca. Dukkhā vedanā dve indriyāni— dukkhindriyaṃ domanassindriyañca. Ayaṃ indriyehi otaraṇā.
Tāniyeva indriyāni saṅkhārapariyāpannāni, ye saṅkhārā sāsavā bhavaṅgā, te saṅkhārā dhammadhātusaṅgahitā. Ayaṃ dhātūhi otaraṇā.
Sā dhammadhātu dhammāyatanapariyāpannā, yaṃ āyatanaṃ sāsavaṃ bhavaṅgaṃ. Ayaṃ āyatanehi otaraṇā.
“Tasmā hi te sukhino vītasokā,
Yesaṃ piyaṃ natthi kuhiñci loke;
Tasmā asokaṃ virajaṃ patthayāno,
Piyaṃ na kayirātha kuhiñci loke”ti.
Idaṃ taṇhāpahānaṃ. Taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, evaṃ sabbaṃ. Ayaṃ paṭiccasamuppādehi otaraṇā.
Taṃyeva taṇhāpahānaṃ samatho. So samatho dve indriyāni satindriyaṃ samādhindriyañca. Ayaṃ indriyehi otaraṇā.
Soyeva samatho samādhikkhandho. Ayaṃ khandhehi otaraṇā.
Soyeva samatho saṅkhārapariyāpanno, ye saṅkhārā anāsavā, no ca bhavaṅgā, te saṅkhārā dhammadhātusaṅgahitā. Ayaṃ dhātūhi otaraṇā.
Sā dhammadhātu dhammāyatanapariyāpannā, yaṃ āyatanaṃ anāsavaṃ, no ca bhavaṅgaṃ. Ayaṃ āyatanehi otaraṇā. Tenāha bhagavā “ye keci sokā”ti.
“Kāmaṃ kāmayamānassa,
tassa ce taṃ samijjhati;
Addhā pītimano hoti,
laddhā macco yadicchati.
Tassa ce kāmayānassa,
chandajātassa jantuno;
Te kāmā parihāyanti,
sallaviddhova ruppati.
Yo kāme parivajjeti,
sappasseva padā siro;
Somaṃ visattikaṃ loke,
sato samativattatī”ti.
Tattha yā pītimanatā, ayaṃ anunayo. Yadāha sallaviddhova ruppatīti, idaṃ paṭighaṃ. Anunayaṃ paṭighañca pana taṇhāpakkho, taṇhāya ca pana dasarūpīni āyatanāni padaṭṭhānaṃ. Ayaṃ āyatanehi otaraṇā.
Tāniyeva dasa rūpīni rūpakāyo nāmasampayutto, tadubhayaṃ nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, evaṃ sabbaṃ. Ayaṃ paṭiccasamuppādehi otaraṇā.
Tadeva nāmarūpaṃ pañcakkhandho. Ayaṃ khandhehi otaraṇā.
Tadeva nāmarūpaṃ aṭṭhārasa dhātuyo. Ayaṃ dhātūhi otaraṇā.
Tattha yo rūpakāyo imāni pañca rūpīni indriyāni, yo nāmakāyo imāni pañca arūpīni indriyāni, imāni dasa indriyāni. Ayaṃ indriyehi otaraṇā.
Tattha yadāha—
“Yo kāme parivajjeti,
sappasseva padā siro;
Somaṃ visattikaṃ loke,
sato samativattatī”ti.
Ayaṃ saupādisesā nibbānadhātu, ayaṃ dhātūhi otaraṇā.
Sāyeva saupādisesā nibbānadhātu vijjā, vijjuppādā avijjānirodho, avijjānirodhā saṅkhāranirodho, evaṃ sabbaṃ. Ayaṃ paṭiccasamuppādehi otaraṇā.
Sāyeva vijjā paññākkhandho. Ayaṃ khandhehi otaraṇā.
Sāyeva vijjā dve indriyāni— vīriyindriyaṃ paññindriyañca. Ayaṃ indriyehi otaraṇā.
Sāyeva vijjā saṅkhārapariyāpannā, ye saṅkhārā anāsavā, no ca bhavaṅgā, te saṅkhārā dhammadhātusaṅgahitā. Ayaṃ dhātūhi otaraṇā.
Sā dhammadhātu dhammāyatanapariyāpannā, yaṃ āyatanaṃ anāsavaṃ, no ca bhavaṅgaṃ. Ayaṃ āyatanehi otaraṇā. Tenāha bhagavā “kāmaṃ kāmayamānassā”ti.
Ettāvatā paṭicca indriyakhandhadhātuāyatanāni samosaraṇotaraṇāni bhavanti. Evaṃ paṭicca indriyakhandhadhātuāyatanāni otāretabbāni. Tenāha āyasmā mahākaccāyano “yo ca paṭiccuppādo”ti.
Niyutto otaraṇo hāro.