Comments
Loading Comment Form...
Loading Comment Form...
“Himavantassāvidūre,
lambako nāma pabbato;
Upatisso nāma sambuddho,
abbhokāsamhi caṅkami.
Migaluddo tadā āsiṃ,
araññe kānane ahaṃ;
Disvāna taṃ devadevaṃ,
sayambhuṃ aparājitaṃ.
Vippasannena cittena,
tadā tassa mahesino;
Nisīdanatthaṃ buddhassa,
tiṇamuṭṭhimadāsahaṃ.
Datvāna devadevassa,
bhiyyo cittaṃ pasādayiṃ;
Sambuddhaṃ abhivādetvā,
pakkāmiṃ uttarāmukho.
Aciraṃ gatamattaṃ maṃ,
migarājā apothayi;
Sīhena pothito santo,
tattha kālaṅkato ahaṃ.
Āsanne me kataṃ kammaṃ,
buddhaseṭṭhe anāsave;
Sumutto saravegova,
devalokaṃ agañchahaṃ.
Yūpo tattha subho āsi,
puññakammābhinimmito;
Sahassakaṇḍo satabheṇḍu,
dhajālu haritāmayo.
Pabhā niddhāvate tassa,
sataraṃsīva uggato;
Ākiṇṇo devakaññāhi,
āmodiṃ kāmakāmahaṃ.
Devalokā cavitvāna,
sukkamūlena codito;
Āgantvāna manussattaṃ,
pattomhi āsavakkhayaṃ.
Catunnavutito kappe,
nisīdanamadāsahaṃ;
Duggatiṃ nābhijānāmi,
tiṇamuṭṭhiyidaṃ phalaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā tiṇamuṭṭhidāyako thero imā gāthāyo abhāsitthāti.
Tiṇamuṭṭhidāyakattherassāpadānaṃ aṭṭhamaṃ.