Comments
Loading Comment Form...
Loading Comment Form...
“‘Samuddo, samuddo’ti, bhikkhave, assutavā puthujjano bhāsati. Neso, bhikkhave, ariyassa vinaye samuddo. Mahā eso, bhikkhave, udakarāsi mahāudakaṇṇavo. Cakkhu, bhikkhave, purisassa samuddo; tassa rūpamayo vego.
Yo taṃ rūpamayaṃ vegaṃ sahati, ayaṃ vuccati, bhikkhave, atari cakkhusamuddaṃ saūmiṃ sāvaṭṭaṃ sagāhaṃ sarakkhasaṃ; tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇo…pe… jivhā, bhikkhave, purisassa samuddo; tassa rasamayo vego. Yo taṃ rasamayaṃ vegaṃ sahati, ayaṃ vuccati, bhikkhave, atari jivhāsamuddaṃ saūmiṃ sāvaṭṭaṃ sagāhaṃ sarakkhasaṃ; tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇo…pe… mano, bhikkhave, purisassa samuddo; tassa dhammamayo vego. Yo taṃ dhammamayaṃ vegaṃ sahati, ayaṃ vuccati, bhikkhave, atari manosamuddaṃ saūmiṃ sāvaṭṭaṃ sagāhaṃ sarakkhasaṃ; tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇo”ti. Idamavoca…pe… satthā—
“Yo imaṃ samuddaṃ sagāhaṃ sarakkhasaṃ,
Saūmiṃ sāvaṭṭaṃ sabhayaṃ duttaraṃ accatari;
Sa vedagū vusitabrahmacariyo,
Lokantagū pāragatoti vuccatī”ti.
Paṭhamaṃ.