Comments
Loading Comment Form...
Loading Comment Form...
Evaṃ me sutaṃ— ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ gāthāya ajjhabhāsi—
“Parābhavantaṃ purisaṃ,
mayaṃ pucchāma gotama;
Bhavantaṃ puṭṭhumāgamma,
_kiṃ parābhavato mukhaṃ”. _
“Suvijāno bhavaṃ hoti,
suvijāno parābhavo;
Dhammakāmo bhavaṃ hoti,
_dhammadessī parābhavo”. _
“Iti hetaṃ vijānāma,
paṭhamo so parābhavo;
Dutiyaṃ bhagavā brūhi,
_kiṃ parābhavato mukhaṃ”. _
“Asantassa piyā honti,
sante na kurute piyaṃ;
Asataṃ dhammaṃ roceti,
_taṃ parābhavato mukhaṃ”. _
“Iti hetaṃ vijānāma,
dutiyo so parābhavo;
Tatiyaṃ bhagavā brūhi,
_kiṃ parābhavato mukhaṃ”. _
“Niddāsīlī sabhāsīlī,
anuṭṭhātā ca yo naro;
Alaso kodhapaññāṇo,
_taṃ parābhavato mukhaṃ”. _
“Iti hetaṃ vijānāma,
tatiyo so parābhavo;
Catutthaṃ bhagavā brūhi,
_kiṃ parābhavato mukhaṃ”. _
“Yo mātaraṃ pitaraṃ vā,
jiṇṇakaṃ gatayobbanaṃ;
Pahu santo na bharati,
_taṃ parābhavato mukhaṃ”. _
“Iti hetaṃ vijānāma,
catuttho so parābhavo;
Pañcamaṃ bhagavā brūhi,
_kiṃ parābhavato mukhaṃ”. _
“Yo brāhmaṇaṃ samaṇaṃ vā,
Aññaṃ vāpi vanibbakaṃ;
Musāvādena vañceti,
_Taṃ parābhavato mukhaṃ”. _
“Iti hetaṃ vijānāma,
Pañcamo so parābhavo;
Chaṭṭhamaṃ bhagavā brūhi,
_Kiṃ parābhavato mukhaṃ”. _
“Pahūtavitto puriso,
Sahirañño sabhojano;
Eko bhuñjati sādūni,
_Taṃ parābhavato mukhaṃ”. _
“Iti hetaṃ vijānāma,
Chaṭṭhamo so parābhavo;
Sattamaṃ bhagavā brūhi,
_Kiṃ parābhavato mukhaṃ”. _
“Jātitthaddho dhanatthaddho,
Gottatthaddho ca yo naro;
Saññātiṃ atimaññeti,
_Taṃ parābhavato mukhaṃ”. _
“Iti hetaṃ vijānāma,
Sattamo so parābhavo;
Aṭṭhamaṃ bhagavā brūhi,
_Kiṃ parābhavato mukhaṃ”. _
“Itthidhutto surādhutto,
Akkhadhutto ca yo naro;
Laddhaṃ laddhaṃ vināseti,
_Taṃ parābhavato mukhaṃ”. _
“Iti hetaṃ vijānāma,
Aṭṭhamo so parābhavo;
Navamaṃ bhagavā brūhi,
_Kiṃ parābhavato mukhaṃ”. _
“Sehi dārehi asantuṭṭho,
Vesiyāsu padussati;
Dussati paradāresu,
_Taṃ parābhavato mukhaṃ”. _
“Iti hetaṃ vijānāma,
Navamo so parābhavo;
Dasamaṃ bhagavā brūhi,
_Kiṃ parābhavato mukhaṃ”. _
“Atītayobbano poso,
Āneti timbarutthaniṃ;
Tassā issā na supati,
_Taṃ parābhavato mukhaṃ”. _
“Iti hetaṃ vijānāma,
Dasamo so parābhavo;
Ekādasamaṃ bhagavā brūhi,
_Kiṃ parābhavato mukhaṃ”. _
“Itthiṃ soṇḍiṃ vikiraṇiṃ,
Purisaṃ vāpi tādisaṃ;
Issariyasmiṃ ṭhapeti,
_Taṃ parābhavato mukhaṃ”. _
“Iti hetaṃ vijānāma,
Ekādasamo so parābhavo;
Dvādasamaṃ bhagavā brūhi,
_Kiṃ parābhavato mukhaṃ”. _
“Appabhogo mahātaṇho,
Khattiye jāyate kule;
So ca rajjaṃ patthayati,
_Taṃ parābhavato mukhaṃ. _
Ete parābhave loke,
Paṇḍito samavekkhiya;
Ariyo dassanasampanno,
_Sa lokaṃ bhajate sivan”ti. _
Parābhavasuttaṃ chaṭṭhaṃ.