Comments
Loading Comment Form...
Loading Comment Form...
Dve dhammā bahukārā, dve dhammā bhāvetabbā, dve dhammā pariññeyyā, dve dhammā pahātabbā, dve dhammā hānabhāgiyā, dve dhammā visesabhāgiyā, dve dhammā duppaṭivijjhā, dve dhammā uppādetabbā, dve dhammā abhiññeyyā, dve dhammā sacchikātabbā.
Katame dve dhammā bahukārā? Sati ca sampajaññañca. Ime dve dhammā bahukārā.
Katame dve dhammā bhāvetabbā? Samatho ca vipassanā ca. Ime dve dhammā bhāvetabbā.
Katame dve dhammā pariññeyyā? Nāmañca rūpañca. Ime dve dhammā pariññeyyā.
Katame dve dhammā pahātabbā? Avijjā ca bhavataṇhā ca. Ime dve dhammā pahātabbā.
Katame dve dhammā hānabhāgiyā? Dovacassatā ca pāpamittatā ca. Ime dve dhammā hānabhāgiyā.
Katame dve dhammā visesabhāgiyā? Sovacassatā ca kalyāṇamittatā ca. Ime dve dhammā visesabhāgiyā.
Katame dve dhammā duppaṭivijjhā? Yo ca hetu yo ca paccayo sattānaṃ saṃkilesāya, yo ca hetu yo ca paccayo sattānaṃ visuddhiyā. Ime dve dhammā duppaṭivijjhā.
Katame dve dhammā uppādetabbā? Dve ñāṇāni— khaye ñāṇaṃ, anuppāde ñāṇaṃ. Ime dve dhammā uppādetabbā.
Katame dve dhammā abhiññeyyā? Dve dhātuyo— saṅkhatā ca dhātu asaṅkhatā ca dhātu. Ime dve dhammā abhiññeyyā.
Katame dve dhammā sacchikātabbā? Vijjā ca vimutti ca. Ime dve dhammā sacchikātabbā.
Iti ime vīsati dhammā bhūtā tacchā tathā avitathā anaññathā sammā tathāgatena abhisambuddhā.