Comments
Loading Comment Form...
Loading Comment Form...
“Na kiratthi anomadassisu,
Pāricariyā buddhesu appikā;
Sukkhāya aloṇikāya ca,
Passaphalaṃ kummāsapiṇḍiyā.
Hatthigavassā cime bahū,
Dhanadhaññaṃ pathavī ca kevalā;
Nāriyo cimā accharūpamā,
Passa phalaṃ kummāsapiṇḍiyā”.
“Abhikkhaṇaṃ rājakuñjara,
Gāthā bhāsasi kosalādhipa;
Pucchāmi taṃ raṭṭhavaḍḍhana,
Bāḷhaṃ pītimano pabhāsasi”.
“Imasmiññeva nagare,
kule aññatare ahuṃ;
Parakammakaro āsiṃ,
bhatako sīlasaṃvuto.
Kammāya nikkhamantohaṃ,
caturo samaṇeddasaṃ;
Ācārasīlasampanne,
sītibhūte anāsave.
Tesu cittaṃ pasādetvā,
nisīdetvā paṇṇasanthate;
Adaṃ buddhāna kummāsaṃ,
pasanno sehi pāṇibhi.
Tassa kammassa kusalassa,
idaṃ me edisaṃ phalaṃ;
Anubhomi idaṃ rajjaṃ,
phītaṃ dharaṇimuttamaṃ”.
“Dadaṃ bhuñja mā ca pamādo,
Cakkaṃ vattaya kosalādhipa;
Mā rāja adhammiko ahu,
Dhammaṃ pālaya kosalādhipa”.
“Sohaṃ tadeva punappunaṃ,
Vaṭumaṃ ācarissāmi sobhane;
Ariyācaritaṃ sukosale,
Arahanto me manāpāva passituṃ.
Devī viya accharūpamā,
Majjhe nārigaṇassa sobhasi;
Kiṃ kammamakāsi bhaddakaṃ,
Kenāsi vaṇṇavatī sukosale”.
“Ambaṭṭhakulassa khattiya,
Dāsyāhaṃ parapesiyā ahuṃ;
Saññatā ca dhammajīvinī,
Sīlavatī ca apāpadassanā.
Uddhaṭabhattaṃ ahaṃ tadā,
Caramānassa adāsi bhikkhuno;
Vittā sumanā sayaṃ ahaṃ,
Tassa kammassa phalaṃ mamedisan”ti.
Kummāsapiṇḍijātakaṃ dasamaṃ.