Comments
Loading Comment Form...
Loading Comment Form...
Idamavoca bhagavā magadhesu viharanto pāsāṇake cetiye, paricārakasoḷasānaṃ brāhmaṇānaṃ ajjhiṭṭho puṭṭho puṭṭho pañhaṃ byākāsi.
Idamavoca bhagavāti idaṃ pārāyanaṃ avoca. Bhagavāti gāravādhivacanametaṃ…pe… sacchikā paññatti, yadidaṃ bhagavāti— idamavoca bhagavā. Magadhesu viharantoti magadhanāmake janapade viharanto iriyanto vattento pālento yapento yāpento. Pāsāṇake cetiyeti pāsāṇakacetiyaṃ vuccati buddhāsananti— magadhesu viharanto pāsāṇake cetiye. Paricārakasoḷasānaṃ brāhmaṇānanti piṅgiyo brāhmaṇo bāvarissa brāhmaṇassa paddho paddhacaro paricārako sisso. Piṅgiyena te soḷasāti— evampi paricārakasoḷasānaṃ brāhmaṇānaṃ. Atha vā te soḷasa brāhmaṇā buddhassa bhagavato paddhā paddhacarā paricārakā sissāti— evampi paricārakasoḷasānaṃ brāhmaṇānaṃ.
Ajjhiṭṭho puṭṭho puṭṭho pañhaṃ byākāsīti. Ajjhiṭṭhoti ajjhiṭṭho ajjhesito. Puṭṭho puṭṭhoti puṭṭho puṭṭho pucchito pucchito yācito yācito ajjhesito ajjhesito pasādito pasādito. Pañhaṃ byākāsīti pañhaṃ byākāsi ācikkhi desesi paññapesi paṭṭhapesi vivari vibhaji uttānīākāsi pakāsesīti— ajjhiṭṭho puṭṭho puṭṭho pañhaṃ byākāsi. Tenetaṃ vuccati—
“Idamavoca bhagavā magadhesu viharanto pāsāṇake cetiye, paricārakasoḷasānaṃ brāhmaṇānaṃ ajjhiṭṭho puṭṭho puṭṭho pañhaṃ byākāsī”ti.
Ekamekassa cepi pañhassa atthamaññāya dhammamaññāya dhammānudhammaṃ paṭipajjeyya, gaccheyyeva jarāmaraṇassa pāraṃ. Pāraṅgamanīyā ime dhammāti. Tasmā imassa dhammapariyāyassa “pārāyanan”teva adhivacanaṃ.
Ekamekassa cepi pañhassāti ekamekassa cepi ajitapañhassa, ekamekassa cepi tissametteyyapañhassa, ekamekassa cepi puṇṇakapañhassa, ekamekassa cepi mettagūpañhassa, ekamekassa cepi dhotakapañhassa, ekamekassa cepi upasīvapañhassa, ekamekassa cepi nandakapañhassa, ekamekassa cepi hemakapañhassa, ekamekassa cepi todeyyapañhassa, ekamekassa cepi kappapañhassa, ekamekassa cepi jatukaṇṇipañhassa, ekamekassa cepi bhadrāvudhapañhassa, ekamekassa cepi udayapañhassa, ekamekassa cepi posālapañhassa, ekamekassa cepi mogharājapañhassa, ekamekassa cepi piṅgiyapañhassāti— ekamekassa cepi pañhassa.
Atthamaññāya dhammamaññāyāti sveva pañho dhammo, visajjanaṃ atthoti atthaṃ aññāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti— atthamaññāya. Dhammamaññāyāti dhammaṃ aññāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti— dhammamaññāyāti— atthamaññāya dhammamaññāya. Dhammānudhammaṃ paṭipajjeyyāti sammāpaṭipadaṃ anulomapaṭipadaṃ apaccanīkapaṭipadaṃ anvatthapaṭipadaṃ dhammānudhammapaṭipadaṃ paṭipajjeyyāti— dhammānudhammaṃ paṭipajjeyya. Gaccheyyeva jarāmaraṇassa pāranti jarāmaraṇassa pāraṃ vuccati amataṃ nibbānaṃ. Yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Gaccheyyeva jarāmaraṇassa pāranti jarāmaraṇassa pāraṃ gaccheyya, pāraṃ adhigaccheyya, pāraṃ adhiphasseyya, pāraṃ sacchikareyyāti— gaccheyyeva jarāmaraṇassa pāraṃ. Pāraṅgamanīyā ime dhammāti ime dhammā pāraṅgamanīyā. Pāraṃ pāpenti pāraṃ sampāpenti pāraṃ samanupāpenti, jarāmaraṇassa taraṇāya saṃvattantīti— pāraṅgamanīyā ime dhammāti.
Tasmā imassa dhammapariyāyassāti. Tasmāti tasmā taṃkāraṇā taṃhetu tappaccayā taṃnidānāti— tasmā. Imassa dhammapariyāyassāti imassa pārāyanassāti— tasmā imassa dhammapariyāyassa. Pārāyananteva adhivacananti pāraṃ vuccati amataṃ nibbānaṃ…pe… nirodho nibbānaṃ. Ayanaṃ vuccati maggo, seyyathidaṃ— sammādiṭṭhi…pe… sammāsamādhi. Adhivacananti saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpoti— pārāyananteva adhivacanaṃ. Tenetaṃ vuccati—
“Ekamekassa cepi pañhassa atthamaññāya dhammamaññāya dhammānudhammaṃ paṭipajjeyya, gaccheyyeva jarāmaraṇassa pāraṃ. Pāraṅgamanīyā ime dhammāti. Tasmā imassa dhammapariyāyassa ‘pārāyanan’teva adhivacanan”ti.
Ajito tissametteyyo,
puṇṇako atha mettagū;
Dhotako upasīvo ca,
_nando ca atha hemako. _
Todeyyakappā dubhayo,
jatukaṇṇī ca paṇḍito;
Bhadrāvudho udayo ca,
posālo cāpi brāhmaṇo;
Mogharājā ca medhāvī,
_piṅgiyo ca mahāisi. _
Ete buddhaṃ upāgacchuṃ,
Sampannacaraṇaṃ isiṃ;
Pucchantā nipuṇe pañhe,
_Buddhaseṭṭhaṃ upāgamuṃ. _
Ete buddhaṃ upāgacchunti. Eteti soḷasa pārāyaniyā brāhmaṇā. Buddhoti yo so bhagavā sayambhū anācariyako pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhi, tattha ca sabbaññutaṃ patto balesu ca vasībhāvaṃ. Buddhoti kenaṭṭhena buddho? Bujjhitā saccānīti buddho, bodhetā pajāyāti buddho, sabbaññutāya buddho, sabbadassāvitāya buddho, abhiññeyyatāya buddho, visavitāya buddho, khīṇāsavasaṅkhātena buddho, nirupalepasaṅkhātena buddho, ekantavītarāgoti buddho, ekantavītadosoti buddho, ekantavītamohoti buddho, ekantanikkilesoti buddho, ekāyanamaggaṃ gatoti buddho, eko anuttaraṃ sammāsambodhiṃ abhisambuddhoti buddho, abuddhivihatattā buddhipaṭilābhāti buddho. Buddhoti netaṃ nāmaṃ mātarā kataṃ na pitarā kataṃ na bhātarā kataṃ na bhaginiyā kataṃ na mittāmaccehi kataṃ na ñātisālohitehi kataṃ na samaṇabrāhmaṇehi kataṃ na devatāhi kataṃ. Vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti, yadidaṃ buddhoti. Ete buddhaṃ upāgacchunti ete buddhaṃ upāgamiṃsu upasaṅkamiṃsu payirupāsiṃsu paripucchiṃsu paripañhiṃsūti— ete buddhaṃ upāgacchuṃ.
Sampannacaraṇaṃ isinti caraṇaṃ vuccati sīlācāranibbatti. Sīlasaṃvaropi caraṇaṃ, indriyasaṃvaropi caraṇaṃ, bhojane mattaññutāpi caraṇaṃ, jāgariyānuyogopi caraṇaṃ, sattapi saddhammā caraṇaṃ, cattāripi jhānāni caraṇaṃ. Sampannacaraṇanti sampannacaraṇaṃ seṭṭhacaraṇaṃ viseṭṭhacaraṇaṃ pāmokkhacaraṇaṃ uttamacaraṇaṃ pavaracaraṇaṃ. Isīti isi bhagavā mahantaṃ sīlakkhandhaṃ esī gavesī pariyesīti isi…pe… mahesakkhehi vā sattehi esito gavesito pariyesito—
“kahaṃ buddho, kahaṃ bhagavā, kahaṃ devadevo kahaṃ narāsabho”ti— isīti— sampannacaraṇaṃ isiṃ.
Pucchantā nipuṇe pañheti. Pucchantāti pucchantā yācantā ajjhesantā pasādentā. Nipuṇe pañheti gambhīre duddase duranubodhe sante paṇīte atakkāvacare nipuṇe paṇḍitavedanīye pañheti— pucchantā nipuṇe pañhe.
Buddhaseṭṭhaṃ upāgamunti. Buddhoti yo so bhagavā…pe… sacchikā paññatti, yadidaṃ buddhoti. Seṭṭhanti aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ buddhaṃ upāgamuṃ upāgamiṃsu upasaṅkamiṃsu payirupāsiṃsu paripucchiṃsu paripañhiṃsūti— buddhaseṭṭhaṃ upāgamuṃ. Tenetaṃ vuccati—
“Ete buddhaṃ upāgacchuṃ,
sampannacaraṇaṃ isiṃ;
Pucchantā nipuṇe pañhe,
buddhaseṭṭhaṃ upāgamun”ti.
Tesaṃ buddho pabyākāsi,
Pañhaṃ puṭṭho yathātathaṃ;
Pañhānaṃ veyyākaraṇena,
_Tosesi brāhmaṇe muni. _
Tesaṃ buddho pabyākāsīti. Tesanti soḷasānaṃ pārāyaniyānaṃ brāhmaṇānaṃ. Buddhoti yo so bhagavā…pe… sacchikā paññatti, yadidaṃ buddhoti. Pabyākāsīti tesaṃ buddho pabyākāsi ācikkhi desesi paññapesi paṭṭhapesi vivari vibhaji uttānīakāsi pakāsesīti— tesaṃ buddho pabyākāsi.
Pañhaṃ puṭṭho yathātathanti. Pañhaṃ puṭṭhoti pañhaṃ puṭṭho pucchito yācito ajjhesito pasādito. Yathātathanti yathā ācikkhitabbaṃ tathā ācikkhi, yathā desitabbaṃ tathā desesi, yathā paññapetabbaṃ tathā paññapesi, yathā paṭṭhapetabbaṃ tathā paṭṭhapesi, yathā vivaritabbaṃ tathā vivari, yathā vibhajitabbaṃ tathā vibhaji, yathā uttānīkātabbaṃ tathā uttānīakāsi, yathā pakāsitabbaṃ tathā pakāsesīti— pañhaṃ puṭṭho yathātathaṃ.
Pañhānaṃ veyyākaraṇenāti pañhānaṃ veyyākaraṇena ācikkhanena desanena paññapanena paṭṭhapanena vivaraṇena vibhajanena uttānīkammena pakāsanenāti— pañhānaṃ veyyākaraṇena.
Tosesi brāhmaṇe munīti. Tosesīti tosesi vitosesi pasādesi ārādhesi attamane akāsi. Brāhmaṇeti soḷasa pārāyaniye brāhmaṇe. Munīti monaṃ vuccati ñāṇaṃ…pe… saṅgajālamaticca so munīti— tosesi brāhmaṇe muni. Tenetaṃ vuccati—
“Tesaṃ buddho pabyākāsi,
pañhaṃ puṭṭho yathātathaṃ;
Pañhānaṃ veyyākaraṇena,
tosesi brāhmaṇe munī”ti.
Te tositā cakkhumatā,
buddhenādiccabandhunā;
Brahmacariyamacariṃsu,
_varapaññassa santike. _
Te tositā cakkhumatāti. Teti soḷasa pārāyaniyā brāhmaṇā. Tositāti tositā vitositā pasāditā ārādhitā attamanā katāti— te tositā. Cakkhumatāti bhagavā pañcahi cakkhūhi cakkhumā— maṃsacakkhunāpi cakkhumā, dibbacakkhunāpi cakkhumā, paññācakkhunāpi cakkhumā, buddhacakkhunāpi cakkhumā, samantacakkhunāpi cakkhumā. Kathaṃ bhagavā maṃsacakkhunāpi cakkhumā…pe… evaṃ bhagavā samantacakkhunāpi cakkhumāti— te tositā cakkhumatā.
Buddhenādiccabandhunāti. Buddhoti yo so bhagavā…pe… sacchikā paññatti, yadidaṃ buddhoti. Ādiccabandhunāti ādicco vuccati sūriyo. So gotamo gottena, bhagavāpi gotamo gottena, bhagavā sūriyassa gottañātako gottabandhu. Tasmā buddho ādiccabandhūti— buddhenādiccabandhunā.
Brahmacariyamacariṃsūti brahmacariyaṃ vuccati asaddhammasamāpattiyā ārati virati paṭivirati veramaṇī viramaṇaṃ akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto. Api ca nippariyāyavasena brahmacariyaṃ vuccati ariyo aṭṭhaṅgiko maggo, seyyathidaṃ— sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi. Brahmacariyamacariṃsūti brahmacariyaṃ cariṃsu acariṃsu samādāya vattiṃsūti— brahmacariyamacariṃsu.
Varapaññassa santiketi varapaññassa aggapaññassa seṭṭhapaññassa viseṭṭhapaññassa pāmokkhapaññassa uttamapaññassa pavarapaññassa. Santiketi santike sāmantā āsanne avidūre upakaṭṭheti— varapaññassa santike. Tenetaṃ vuccati—
“Te tositā cakkhumatā,
buddhenādiccabandhunā;
Brahmacariyamacariṃsu,
varapaññassa santike”ti.
Ekamekassa pañhassa,
yathā buddhena desitaṃ;
Tathā yo paṭipajjeyya,
_gacche pāraṃ apārato. _
Ekamekassa pañhassāti ekamekassa ajitapañhassa, ekamekassa tissametteyyapañhassa…pe… ekamekassa piṅgiyapañhassāti— ekamekassa pañhassa.
Yathā buddhena desitanti. Buddhoti yo so bhagavā sayambhū…pe… sacchikā paññatti, yadidaṃ buddhoti. Yathā buddhena desitanti yathā buddhena ācikkhitaṃ desitaṃ paññapitaṃ paṭṭhapitaṃ vivaritaṃ vibhajitaṃ uttānīkataṃ pakāsitanti— yathā buddhena desitaṃ.
Tathā yo paṭipajjeyyāti sammāpaṭipadaṃ anulomapaṭipadaṃ apaccanīkapaṭipadaṃ anvatthapaṭipadaṃ dhammānudhammapaṭipadaṃ paṭipajjeyyāti— tathā yo paṭipajjeyya.
Gacche pāraṃ apāratoti pāraṃ vuccati amataṃ nibbānaṃ…pe… nirodho nibbānaṃ; apāraṃ vuccanti kilesā ca khandhā ca abhisaṅkhārā ca. Gacche pāraṃ apāratoti apārato pāraṃ gaccheyya, pāraṃ adhigaccheyya, pāraṃ phasseyya, pāraṃ sacchikareyyāti— gacche pāraṃ apārato. Tenetaṃ vuccati—
“Ekamekassa pañhassa,
yathā buddhena desitaṃ;
Tathā yo paṭipajjeyya,
gacche pāraṃ apārato”ti.
Apārā pāraṃ gaccheyya,
bhāvento maggamuttamaṃ;
Maggo so pāraṃ gamanāya,
_tasmā pārāyanaṃ iti. _
Apārā pāraṃ gaccheyyāti apāraṃ vuccanti kilesā ca khandhā ca abhisaṅkhārā ca; pāraṃ vuccati amataṃ nibbānaṃ…pe… taṇhakkhayo virāgo nirodho nibbānaṃ. Apārā pāraṃ gaccheyyāti apārā pāraṃ gaccheyya, pāraṃ adhigaccheyya, pāraṃ phasseyya, pāraṃ sacchikareyyāti— apārā pāraṃ gaccheyya.
Bhāvento maggamuttamanti maggamuttamaṃ vuccati ariyo aṭṭhaṅgiko maggo, seyyathidaṃ— sammādiṭṭhi…pe… sammāsamādhi. Maggamuttamanti maggaṃ aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ. Bhāventoti bhāvento āsevanto bahulīkarontoti— bhāvento maggamuttamaṃ.
Maggo so pāraṃ gamanāyāti—
Maggo pantho patho pajjo,
añjasaṃ vaṭumāyanaṃ;
Nāvā uttarasetu ca,
kullo ca bhisi saṅkamo.
Pāraṃ gamanāyāti pāraṃ gamanāya pāraṃ sampāpanāya pāraṃ samanupāpanāya jarāmaraṇassa taraṇāyāti— maggo so pāraṃ gamanāya.
Tasmā pārāyanaṃ itīti. Tasmāti tasmā taṃkāraṇā taṃhetu tappaccayā taṃnidānā. Pāraṃ vuccati amataṃ nibbānaṃ…pe… nirodho nibbānaṃ. Ayanaṃ vuccati maggo. Itīti padasandhi…pe… padānupubbatāpetaṃ itīti— tasmā pārāyanaṃ iti. Tenetaṃ vuccati—
“Apārā pāraṃ gaccheyya,
bhāvento maggamuttamaṃ;
Maggo so pāraṃ gamanāya,
tasmā pārāyanaṃ itī”ti.
Pārāyanatthutigāthāniddeso sattarasamo.