Comments
Loading Comment Form...
Loading Comment Form...
Sāvatthinidānaṃ. Atha kho aññataro bhikkhu…pe… ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca—
“sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu…pe… ātāpī pahitatto vihareyyan”ti.
“Maññamāno kho, bhikkhu, baddho mārassa; amaññamāno mutto pāpimato”ti.
“Aññātaṃ, bhagavā, aññātaṃ, sugatā”ti.
“Yathā kathaṃ pana tvaṃ, bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsī”ti?
“Rūpaṃ kho, bhante, maññamāno baddho mārassa; amaññamāno mutto pāpimato. Vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ maññamāno baddho mārassa; amaññamāno mutto pāpimato. Imassa khvāhaṃ, bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī”ti.
“Sādhu sādhu, bhikkhu. Sādhu kho tvaṃ, bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsi. Rūpaṃ kho, bhikkhu, maññamāno baddho mārassa; amaññamāno mutto pāpimato. Vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ maññamāno baddho mārassa; amaññamāno mutto pāpimato. Imassa kho, bhikkhu, mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo”ti…pe… aññataro ca pana so bhikkhu arahataṃ ahosīti.
Dutiyaṃ.