Comments
Loading Comment Form...
Loading Comment Form...
“Nagare candavatiyā,
mātuupaṭṭhāko ahuṃ;
Andhā mātā pitā mayhaṃ,
te posemi ahaṃ tadā.
Rahogato nisīditvā,
evaṃ cintesahaṃ tadā;
Posento mātāpitaro,
pabbajjaṃ na labhāmahaṃ.
Mahandhakārapihitā,
tividhaggīhi ḍayhare;
Etādise bhave jāte,
natthi koci vināyako.
Buddho loke samuppanno,
dippati dāni sāsanaṃ;
Sakkā uddharituṃ attā,
puññakāmena jantunā.
Uggayha tīṇi saraṇe,
paripuṇṇāni gopayiṃ;
Tena kammena sukatena,
paṭimokkhāmi duggatiṃ.
Nisabho nāma samaṇo,
buddhassa aggasāvako;
Tamahaṃ upagantvāna,
saraṇagamanaṃ gahiṃ.
Vassasatasahassāni,
āyu vijjati tāvade;
Tāvatā saraṇagamanaṃ,
paripuṇṇaṃ agopayiṃ.
Carime vattamānamhi,
saraṇaṃ taṃ anussariṃ;
Tena kammena sukatena,
tāvatiṃsaṃ agacchahaṃ.
Devalokagato santo,
puññakammasamāhito;
Yaṃ desaṃ upapajjāmi,
aṭṭha hetū labhāmahaṃ.
Disāsu pūjito homi,
tikkhapañño bhavāmahaṃ;
Sabbe devānuvattanti,
amitabhogaṃ labhāmahaṃ.
Suvaṇṇavaṇṇo sabbattha,
paṭikanto bhavāmahaṃ;
Mittānaṃ acalo homi,
yaso abbhuggato mamaṃ.
Asītikkhattu devindo,
devarajjamakārayiṃ;
Dibbasukhaṃ anubhaviṃ,
accharāhi purakkhato.
Pañcasattatikkhattuñca,
cakkavattī ahosahaṃ;
Padesarajjaṃ vipulaṃ,
gaṇanāto asaṅkhiyaṃ.
Pacchime bhave sampatte,
puññakammasamāhito;
Pure sāvatthiyaṃ jāto,
mahāsāle suaḍḍhake.
Nagarā nikkhamitvāna,
dārakehi purakkhato;
Hasakhiḍḍasamaṅgīhaṃ,
saṃghārāmaṃ upāgamiṃ.
Tatthaddasāsiṃ samaṇaṃ,
vippamuttaṃ nirūpadhiṃ;
So me dhammamadesesi,
saraṇañca adāsi me.
Sohaṃ sutvāna saraṇaṃ,
saraṇaṃ me anussariṃ;
Ekāsane nisīditvā,
arahattamapāpuṇiṃ.
Jātiyā sattame vasse,
arahattamapāpuṇiṃ;
Upasampādayi buddho,
guṇamaññāya cakkhumā.
Aparimeyye ito kappe,
saraṇāni agacchahaṃ;
Tato me sukataṃ kammaṃ,
phalaṃ dassesi me idha.
Sugopitaṃ me saraṇaṃ,
mānasaṃ suppaṇīhitaṃ;
Anubhotvā yasaṃ sabbaṃ,
pattomhi acalaṃ padaṃ.
Yesaṃ sotāvadhānatthi,
suṇotha mama bhāsato;
Ahaṃ vo kathayissāmi,
sāmaṃ diṭṭhaṃ padaṃ mama.
‘Buddho loke samuppanno,
vattate jinasāsanaṃ;
Amatā vāditā bherī,
sokasallavinodanā.
Yathāsakena thāmena,
puññakkhette anuttare;
Adhikāraṃ kareyyātha,
passayissatha nibbutiṃ.
Paggayha tīṇi saraṇe,
pañcasīlāni gopiya;
Buddhe cittaṃ pasādetvā,
dukkhassantaṃ karissatha.
Sammā dhammaṃ bhāvetvāna,
Sīlāni parigopiya;
Aciraṃ arahattaṃ vo,
Sabbepi pāpuṇissatha.
Tevijjo iddhipattomhi,
cetopariyakovido;
Sāvako te mahāvīra,
saraṇo vandati satthuno’.
Aparimeyye ito kappe,
saraṇaṃ buddhassa gacchahaṃ;
Duggatiṃ nābhijānāmi,
saraṇaṃ gamane phalaṃ.
Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā tisaraṇagamaniyo thero imā gāthāyo abhāsitthāti.
Tisaraṇagamaniyattherassāpadānaṃ tatiyaṃ.