Comments
Loading Comment Form...
Loading Comment Form...
‘Ekato jātasaṃvaddhā,
ubhinnaṃ ekato manaṃ;
Sādhāraṇā sukhadukkhe,
ubho ca anuvattakā.
Atthi cetasikaṃ dukkhaṃ,
tavādheyyaṃ arindama;
Yadi sakkosi taṃ dukkhaṃ,
vinodeyyāsi khattiya’.
‘Tava dukkhaṃ mama dukkhaṃ,
Ubhinnaṃ ekato mano;
Niṭṭhitanti vijānāhi,
Mamādheyyaṃ sace tuvaṃ’.
‘Jānāhi kho mahārāja,
dukkhaṃ me dubbinodayaṃ;
Pahu samāno gajjasu,
ekaṃ te duccajaṃ varaṃ.
Yāvatā vijite atthi,
yāvatā mama jīvitaṃ;
Etehi yadi te attho,
dassāmi avikampito.
Gajjitaṃ kho tayā deva,
micchā taṃ bahu gajjitaṃ;
Jānissāmi tuvaṃ ajja,
sabbadhamme patiṭṭhitaṃ’.
‘Atibāḷhaṃ nipīḷesi,
dadamānassa me sato;
Kiṃ te me pīḷitenattho,
patthitaṃ te kathehi me’.
‘Icchāmahaṃ mahārāja,
buddhaseṭṭhaṃ anuttaraṃ;
Bhojayissāmi sambuddhaṃ,
vajjaṃ me māhu jīvitaṃ’.
‘Aññaṃ tehaṃ varaṃ dammi,
mā yācittho tathāgataṃ;
Adeyyo kassaci buddho,
maṇi jotiraso yathā’.
‘Nanu te gajjitaṃ deva,
yāva jīvitamattano;
Jīvitaṃ dadamānena,
yuttaṃ dātuṃ tathāgataṃ’.
‘Ṭhapanīyo mahāvīro,
adeyyo kassaci jino;
Na me paṭissuto buddho,
varassu amitaṃ dhanaṃ’.
‘Vinicchayaṃ pāpuṇāma,
pucchissāma vinicchaye;
Yathāsaṇṭhaṃ kathessanti,
paṭipucchāma taṃ tathā’.
Rañño hatthe gahetvāna,
agamāsiṃ vinicchayaṃ;
Purato akkhadassānaṃ,
idaṃ vacanamabraviṃ.
‘Suṇantu me akkhadassā,
rājā varamadāsi me;
Na kiñci ṭhapayitvāna,
jīvitampi pavārayi.
Tassa me varadinnassa,
buddhaseṭṭhaṃ variṃ ahaṃ;
Sudinno hoti me buddho,
chindatha saṃsayaṃ mama’.
‘Sossāma tava vacanaṃ,
bhūmipālassa rājino;
Ubhinnaṃ vacanaṃ sutvā,
chindissāmettha saṃsayaṃ.
Sabbaṃ deva tayā dinnaṃ,
imassa sabbagāhikaṃ;
Na kiñci ṭhapayitvāna,
jīvitampi pavārayi’.
‘Kicchappattova hutvāna,
yācī varamanuttaraṃ;
Imaṃ sudukkhitaṃ ñatvā,
adāsiṃ sabbagāhikaṃ’.
‘Parājayo tuvaṃ deva,
assa deyyo tathāgato;
Ubhinnaṃ saṃsayo chinno,
yathāsaṇṭhamhi tiṭṭhatha’.
Rājā tattheva ṭhatvāna,
akkhadassetadabravi;
‘Sammā mayhampi deyyātha,
puna buddhaṃ labhāmahaṃ’.
‘Pūretvā tava saṅkappaṃ,
bhojayitvā tathāgataṃ;
Puna deyyāsi sambuddhaṃ,
ānandassa yasassino’.