Comments
Loading Comment Form...
Loading Comment Form...
Nagaramhi kusumanāme,
Pāṭaliputtamhi pathaviyā maṇḍe;
Sakyakulakulīnāyo,
Dve bhikkhuniyo hi guṇavatiyo.
Isidāsī tattha ekā,
Dutiyā bodhīti sīlasampannā ca;
Jhānajjhāyanaratāyo,
Bahussutāyo dhutakilesāyo.
Tā piṇḍāya caritvā,
Bhattatthaṃ kariya dhotapattāyo;
Rahitamhi sukhanisinnā,
Imā girā abbhudīresuṃ.
“Pāsādikāsi ayye,
Isidāsi vayopi te aparihīno;
Kiṃ disvāna byālikaṃ,
Athāsi nekkhammamanuyuttā”.
Evamanuyuñjiyamānā sā,
Rahite dhammadesanākusalā;
Isidāsī vacanamabravi,
“Suṇa bodhi yathāmhi pabbajitā”.
“Ujjeniyā puravare,
Mayhaṃ pitā sīlasaṃvuto seṭṭhi;
Tassamhi ekadhītā,
Piyā manāpā ca dayitā ca.
Atha me sāketato varakā,
Āgacchumuttamakulīnā;
Seṭṭhī pahūtaratano,
Tassa mamaṃ suṇhamadāsi tāto.
Sassuyā sasurassa ca,
Sāyaṃ pātaṃ paṇāmamupagamma;
Sirasā karomi pāde,
Vandāmi yathāmhi anusiṭṭhā.
Yā mayhaṃ sāmikassa,
Bhaginiyo bhātuno parijano vā;
Tamekavarakampi disvā,
Ubbiggā āsanaṃ demi.
Annena ca pānena ca,
Khajjena ca yañca tattha sannihitaṃ;
Chādemi upanayāmi ca,
Demi ca yaṃ yassa patirūpaṃ.
Kālena upaṭṭhahitvā,
Gharaṃ samupagamāmi ummāre;
Dhovantī hatthapāde,
Pañjalikā sāmikamupemi.
Kocchaṃ pasādaṃ añjaniñca,
Ādāsakañca gaṇhitvā;
Parikammakārikā viya,
Sayameva patiṃ vibhūsemi.
Sayameva odanaṃ sādhayāmi,
Sayameva bhājanaṃ dhovantī;
Mātāva ekaputtakaṃ,
Tathā bhattāraṃ paricarāmi.
Evaṃ maṃ bhattikataṃ,
Anurattaṃ kārikaṃ nihatamānaṃ;
Uṭṭhāyikaṃ analasaṃ,
Sīlavatiṃ dussate bhattā.
So mātarañca pitarañca,
Bhaṇati ‘āpucchahaṃ gamissāmi;
Isidāsiyā na saha vacchaṃ,
Ekāgārehaṃ saha vatthuṃ’.
‘Mā evaṃ putta avaca,
Isidāsī paṇḍitā paribyattā;
Uṭṭhāyikā analasā,
Kiṃ tuyhaṃ na rocate putta’.
‘Na ca me hiṃsati kiñci,
Na cahaṃ isidāsiyā saha vacchaṃ;
Dessāva me alaṃ me,
Apucchāhaṃ gamissāmi’.
Tassa vacanaṃ suṇitvā,
Sassu sasuro ca maṃ apucchiṃsu;
‘Kissa tayā aparaddhaṃ,
Bhaṇa vissaṭṭhā yathābhūtaṃ’.
‘Napihaṃ aparajjhaṃ kiñci,
Napi hiṃsemi na bhaṇāmi dubbacanaṃ;
Kiṃ sakkā kātuyye,
Yaṃ maṃ viddessate bhattā’.
Te maṃ pitugharaṃ paṭinayiṃsu,
Vimanā dukhena adhibhūtā;
Puttamanurakkhamānā,
‘Jitāmhase rūpiniṃ lakkhiṃ’.
Atha maṃ adāsi tāto,
Aḍḍhassa gharamhi dutiyakulikassa;
Tato upaḍḍhasuṅkena,
Yena maṃ vindatha seṭṭhi.
Tassapi gharamhi māsaṃ,
Avasiṃ atha sopi maṃ paṭiccharayi;
Dāsīva upaṭṭhahantiṃ,
Adūsikaṃ sīlasampannaṃ.
Bhikkhāya ca vicarantaṃ,
Damakaṃ dantaṃ me pitā bhaṇati;
‘Hohisi me jāmātā,
Nikkhipa poṭṭhiñca ghaṭikañca’.
Sopi vasitvā pakkhaṃ,
Atha tātaṃ bhaṇati ‘dehi me poṭṭhiṃ;
Ghaṭikañca mallakañca,
Punapi bhikkhaṃ carissāmi’.
Atha naṃ bhaṇatī tāto,
Ammā sabbo ca me ñātigaṇavaggo;
‘Kiṃ te na kīrati idha,
Bhaṇa khippaṃ taṃ te karihi’ti.
Evaṃ bhaṇito bhaṇati,
‘Yadi me attā sakkoti alaṃ mayhaṃ;
Isidāsiyā na saha vacchaṃ,
Ekagharehaṃ saha vatthuṃ’.
Vissajjito gato so,
Ahampi ekākinī vicintemi;
‘Āpucchitūna gacchaṃ,
Marituye vā pabbajissaṃ vā’.
Atha ayyā jinadattā,
Āgacchī gocarāya caramānā;
Tātakulaṃ vinayadharī,
Bahussutā sīlasampannā.
Taṃ disvāna amhākaṃ,
Uṭṭhāyāsanaṃ tassā paññāpayiṃ;
Nisinnāya ca pāde,
Vanditvā bhojanamadāsiṃ.
Annena ca pānena ca,
Khajjena ca yañca tattha sannihitaṃ;
Santappayitvā avacaṃ,
‘Ayye icchāmi pabbajituṃ’.
Atha maṃ bhaṇatī tāto,
‘Idheva puttaka carāhi tvaṃ dhammaṃ;
Annena ca pānena ca,
Tappaya samaṇe dvijātī ca’.
Athahaṃ bhaṇāmi tātaṃ,
Rodantī añjaliṃ paṇāmetvā;
‘Pāpañhi mayā pakataṃ,
Kammaṃ taṃ nijjaressāmi’.
Atha maṃ bhaṇatī tāto,
‘Pāpuṇa bodhiñca aggadhammañca;
Nibbānañca labhassu,
Yaṃ sacchikarī dvipadaseṭṭho’.
Mātāpitū abhivādayitvā,
Sabbañca ñātigaṇavaggaṃ;
Sattāhaṃ pabbajitā,
Tisso vijjā aphassayiṃ.
Jānāmi attano satta,
Jātiyo yassayaṃ phalavipāko;
Taṃ tava ācikkhissaṃ,
Taṃ ekamanā nisāmehi.
Nagaramhi erakacche,
Suvaṇṇakāro ahaṃ pahūtadhano;
Yobbanamadena matto,
So paradāraṃ asevihaṃ.
Sohaṃ tato cavitvā,
Nirayamhi apaccisaṃ ciraṃ;
Pakko tato ca uṭṭhahitvā,
Makkaṭiyā kucchimokkamiṃ.
Sattāhajātakaṃ maṃ,
Mahākapi yūthapo nillacchesi;
Tassetaṃ kammaphalaṃ,
Yathāpi gantvāna paradāraṃ.
Sohaṃ tato cavitvā,
Kālaṃ karitvā sindhavāraññe;
Kāṇāya ca khañjāya ca,
Eḷakiyā kucchimokkamiṃ.
Dvādasa vassāni ahaṃ,
Nillacchito dārake parivahitvā;
Kimināvaṭṭo akallo,
Yathāpi gantvāna paradāraṃ.
Sohaṃ tato cavitvā,
Govāṇijakassa gāviyā jāto;
Vaccho lākhātambo,
Nillacchito dvādase māse.
Voḍhūna naṅgalamahaṃ,
Sakaṭañca dhārayāmi;
Andhovaṭṭo akallo,
Yathāpi gantvāna paradāraṃ.
Sohaṃ tato cavitvā,
Vīthiyā dāsiyā ghare jāto;
Neva mahilā na puriso,
Yathāpi gantvāna paradāraṃ.
Tiṃsativassamhi mato,
Sākaṭikakulamhi dārikā jātā;
Kapaṇamhi appabhoge,
Dhanika purisapātabahulamhi.
Taṃ maṃ tato satthavāho,
Ussannāya vipulāya vaḍḍhiyā;
Okaḍḍhati vilapantiṃ,
Acchinditvā kulagharasmā.
Atha soḷasame vasse,
Disvā maṃ pattayobbanaṃ kaññaṃ;
Orundhatassa putto,
Giridāso nāma nāmena.
Tassapi aññā bhariyā,
Sīlavatī guṇavatī yasavatī ca;
Anurattā bhattāraṃ,
Tassāhaṃ viddesanamakāsiṃ.
Tassetaṃ kammaphalaṃ,
Yaṃ maṃ apakīritūna gacchanti;
Dāsīva upaṭṭhahantiṃ,
Tassapi anto kato mayā”ti.
… Isidāsī therī… .
Cattālīsanipāto niṭṭhito.