Comments
Loading Comment Form...
Loading Comment Form...
Ekaṃ samayaṃ āyasmā anuruddho kosalesu viharati aññatarasmiṃ vanasaṇḍe. Atha kho aññatarā tāvatiṃsakāyikā devatā jālinī nāma āyasmato anuruddhassa purāṇadutiyikā yenāyasmā anuruddho tenupasaṅkami; upasaṅkamitvā āyasmantaṃ anuruddhaṃ gāthāya ajjhabhāsi—
“Tattha cittaṃ paṇidhehi,
yattha te vusitaṃ pure;
Tāvatiṃsesu devesu,
sabbakāmasamiddhisu;
Purakkhato parivuto,
devakaññāhi sobhasī”ti.
“Duggatā devakaññāyo,
sakkāyasmiṃ patiṭṭhitā;
Te cāpi duggatā sattā,
devakaññāhi patthitā”ti.
“Na te sukhaṃ pajānanti,
ye na passanti nandanaṃ;
Āvāsaṃ naradevānaṃ,
tidasānaṃ yasassinan”ti.
“Na tvaṃ bāle vijānāsi,
yathā arahataṃ vaco;
Aniccā sabbasaṅkhārā,
uppādavayadhammino;
Uppajjitvā nirujjhanti,
tesaṃ vūpasamo sukho.
Natthi dāni punāvāso,
devakāyasmi jālini;
Vikkhīṇo jātisaṃsāro,
natthi dāni punabbhavo”ti.