Comments
Loading Comment Form...
Loading Comment Form...
Kathaṃ laddhapakkhomhīti parapakkhaṃ avajānāti? Idhekacco laddhapakkho hoti laddhaparivāro pakkhavā ñātimā. “Ayaṃ aladdhapakkho aladdhaparivāro na pakkhavā na ñātimā”ti tassa avajānanto adhammaṃ dhammoti dīpeti, dhammaṃ adhammoti dīpeti…pe… duṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpeti, aduṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpeti. Evaṃ laddhapakkhomhīti parapakkhaṃ avajānāti.
Kathaṃ bahussutomhīti appassutaṃ avajānāti? Idhekacco bahussuto hoti sutadharo sutasannicayo. “Ayaṃ appassuto appāgamo appadharo”ti tassa avajānanto adhammaṃ dhammoti dīpeti, dhammaṃ adhammoti dīpeti…pe… duṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpeti, aduṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpeti. Evaṃ bahussutomhīti appassutaṃ avajānāti.
Kathaṃ therataromhīti navakataraṃ avajānāti? Idhekacco thero hoti rattaññū cirapabbajito “ayaṃ navako appaññāto appakataññū imassa vacanaṃ akataṃ bhavissatī”ti tassa avajānanto adhammaṃ dhammoti dīpeti, dhammaṃ adhammoti dīpeti…pe… duṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpeti, aduṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpeti. Evaṃ therataromhīti navakataraṃ avajānāti.
Asampattaṃ na byāharitabbanti anotiṇṇaṃ bhāraṃ na otāretabbaṃ. Sampattaṃ dhammato vinayato na parihāpetabbanti yaṃatthāya saṃgho sannipatito hoti, taṃ atthaṃ dhammato vinayato na parihāpetabbaṃ.
Yena dhammenāti bhūtena vatthunā. Yena vinayenāti codetvā sāretvā. Yena satthusāsanenāti ñattisampadāya anussāvanasampadāya, yena dhammena yena vinayena yena satthusāsanena taṃ adhikaraṇaṃ vūpasammati, tathā taṃ adhikaraṇaṃ vūpasametabbanti.