Comments
Loading Comment Form...
Loading Comment Form...
Pārāyanamanugāyissaṃ, (iccāyasmā piṅgiyo)
Yathāddakkhi tathākkhāsi;
Vimalo bhūrimedhaso,
Nikkāmo nibbano nāgo;
_Kissa hetu musā bhaṇe. _
Pārāyanamanugāyissanti gītamanugāyissaṃ kathitamanukathayissaṃ bhaṇitamanubhaṇissaṃ lapitamanulapissaṃ bhāsitamanubhāsissanti— pārāyanamanugāyissaṃ. Iccāyasmā piṅgiyoti. Iccāti padasandhi…pe… padānupubbatāpetaṃ— iccāti. Āyasmāti piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ— āyasmāti. Piṅgiyoti tassa therassa nāmaṃ saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpoti— iccāyasmā piṅgiyo.
Yathāddakkhi tathākkhāsīti yathā addakkhi tathā akkhāsi ācikkhi desesi paññapesi paṭṭhapesi vivari vibhaji uttānīakāsi pakāsesi. “Sabbe saṅkhārā aniccā”ti yathā addakkhi tathā akkhāsi ācikkhi desesi paññapesi paṭṭhapesi vivari vibhaji uttānīakāsi pakāsesi. “Sabbe saṅkhārā dukkhā”ti…pe… “sabbe dhammā anattā”ti… “yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman”ti yathā addakkhi tathā akkhāsi ācikkhi desesi paññapesi paṭṭhapesi vivari vibhaji uttānīakāsi pakāsesīti— yathāddakkhi tathākkhāsi.
Vimalo bhūrimedhasoti. Vimaloti rāgo malaṃ, doso malaṃ, moho malaṃ, kodho… upanāho…pe… sabbākusalābhisaṅkhārā malā. Te malā buddhassa bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Amalo buddho vimalo nimmalo malāpagato malavippahīno malavimutto sabbamalavītivatto. Bhūri vuccati pathavī. Bhagavā tāya pathavisamāya paññāya vipulāya vitthatāya samannāgato. Medhā vuccati paññā. Yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi. Bhagavā imāya medhāya paññāya upeto samupeto upāgato samupāgato upapanno samupapanno samannāgato, tasmā buddho sumedhasoti— vimalo bhūrimedhaso.
Nikkāmo nibbano nāgoti. Kāmāti uddānato dve kāmā— vatthukāmā ca kilesakāmā ca…pe… ime vuccanti vatthukāmā…pe… ime vuccanti kilesakāmā. Buddhassa bhagavato vatthukāmā pariññātā kilesakāmā pahīnā vatthukāmānaṃ pariññātattā kilesakāmānaṃ pahīnattā. Bhagavā na kāme kāmeti na kāme icchati na kāme pattheti na kāme piheti na kāme abhijappati. Ye kāme kāmenti kāme icchanti kāme patthenti kāme pihenti kāme abhijappanti te kāmakāmino rāgarāgino saññasaññino. Bhagavā na kāme kāmeti na kāme icchati na kāme pattheti na kāme piheti na kāme abhijappati. Tasmā buddho akāmo nikkāmo cattakāmo vantakāmo muttakāmo pahīnakāmo paṭinissaṭṭhakāmo vītarāgo vigatarāgo cattarāgo vantarāgo muttarāgo pahīnarāgo paṭinissaṭṭharāgo nicchāto nibbuto sītibhūto sukhappaṭisaṃvedī brahmabhūtena attanā viharatīti— nikkāmo.
Nibbanoti rāgo vanaṃ, doso vanaṃ, moho vanaṃ, kodho vanaṃ, upanāho vanaṃ…pe… sabbākusalābhisaṅkhārā vanā. Te vanā buddhassa bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Tasmā buddho avano vivano nibbano vanāpagato vanavippahīno vanavimutto sabbavanavītivattoti— nibbano. Nāgoti nāgo; bhagavā āguṃ na karotīti nāgo, na gacchatīti nāgo, na āgacchatīti nāgo…pe… evaṃ bhagavā na āgacchatīti nāgoti— nikkāmo nibbano nāgo.
Kissa hetu musā bhaṇeti. Kissa hetūti kissa hetu kiṃhetu kiṃkāraṇā kiṃnidānā kiṃpaccayāti— kissa hetu. Musā bhaṇeti musā bhaṇeyya katheyya dīpeyya vohareyya; musā bhaṇeti mosavajjaṃ bhaṇeyya, musāvādaṃ bhaṇeyya, anariyavādaṃ bhaṇeyya. Idhekacco sabhaggato vā parisaggato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho—
“ehambho purisa, yaṃ jānāsi taṃ vadehī”ti, so ajānaṃ vā āha—
“jānāmī”ti, jānaṃ vā āha—
“na jānāmī”ti, apassaṃ vā āha—
“passāmī”ti, passaṃ vā āha—
“na passāmī”ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsati, idaṃ vuccati mosavajjaṃ.
Api ca tīhākārehi musāvādo hoti. Pubbevassa hoti—
“musā bhaṇissan”ti, bhaṇantassa hoti—
“musā bhaṇāmī”ti, bhaṇitassa hoti—
“musā mayā bhaṇitan”ti— imehi tīhākārehi musāvādo hoti. Api ca catūhākārehi musāvādo hoti. Pubbevassa hoti—
“musā bhaṇissan”ti, bhaṇantassa hoti—
“musā bhaṇāmī”ti, bhaṇitassa hoti—
“musā mayā bhaṇitan”ti, vinidhāya diṭṭhiṃ— imehi catūhākārehi musāvādo hoti. Api ca pañcahākārehi…pe… chahākārehi… sattahākārehi… aṭṭhahākārehi musāvādo hoti. Pubbevassa hoti—
“musā bhaṇissan”ti, bhaṇantassa hoti—
“musā bhaṇāmī”ti, bhaṇitassa hoti—
“musā mayā bhaṇitan”ti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya saññaṃ, vinidhāya bhāvaṃ— imehi aṭṭhahākārehi musāvādo hoti mosavajjaṃ. Kissa hetu musā bhaṇeyya katheyya dīpeyya vohareyyāti— kissa hetu musā bhaṇe. Tenāha thero piṅgiyo—
“Pārāyanamanugāyissaṃ, (iccāyasmā piṅgiyo)
Yathāddakkhi tathākkhāsi;
Vimalo bhūrimedhaso,
Nikkāmo nibbano nāgo;
Kissa hetu musā bhaṇe”ti.
Pahīnamalamohassa,
mānamakkhappahāyino;
Handāhaṃ kittayissāmi,
_giraṃ vaṇṇūpasañhitaṃ. _
Pahīnamalamohassāti. Malanti rāgo malaṃ, doso malaṃ, moho malaṃ, māno malaṃ, diṭṭhi malaṃ, kileso malaṃ, sabbaduccaritaṃ malaṃ, sabbabhavagāmikammaṃ malaṃ.
Mohoti yaṃ dukkhe aññāṇaṃ…pe… avijjālaṅgī moho akusalamūlaṃ. Ayaṃ vuccati moho. Malañca moho ca buddhassa bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Tasmā buddho pahīnamalamohoti— pahīnamalamohassa.
Mānamakkhappahāyinoti. Mānoti ekavidhena māno— yā cittassa unnati. Duvidhena māno— attukkaṃsanamāno, paravambhanamāno. Tividhena māno— seyyohamasmīti māno, sadisohamasmīti māno, hīnohamasmīti māno. Catubbidhena māno— lābhena mānaṃ janeti, yasena mānaṃ janeti, pasaṃsāya mānaṃ janeti, sukhena mānaṃ janeti. Pañcavidhena māno— lābhimhi manāpikānaṃ rūpānanti mānaṃ janeti, lābhimhi manāpikānaṃ saddānaṃ…pe… gandhānaṃ… rasānaṃ… phoṭṭhabbānanti mānaṃ janeti. Chabbidhena māno— cakkhusampadāya mānaṃ janeti, sotasampadāya…pe… ghānasampadāya… jivhāsampadāya… kāyasampadāya… manosampadāya mānaṃ janeti. Sattavidhena māno— māno, atimāno, mānātimāno, omāno, avamāno, asmimāno, micchāmāno. Aṭṭhavidhena māno— lābhena mānaṃ janeti, alābhena omānaṃ janeti, yasena mānaṃ janeti, ayasena omānaṃ janeti, pasaṃsāya mānaṃ janeti, nindāya omānaṃ janeti, sukhena mānaṃ janeti, dukkhena omānaṃ janeti. Navavidhena māno— seyyassa seyyohamasmīti māno, seyyassa sadisohamasmīti māno, seyyassa hīnohamasmīti māno, sadisassa seyyohamasmīti māno, sadisassa sadisohamasmīti māno, sadisassa hīnohamasmīti māno, hīnassa seyyohamasmīti māno, hīnassa sadisohamasmīti māno, hīnassa hīnohamasmīti māno. Dasavidhena māno— idhekacco mānaṃ janeti jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vā vatthunā. Yo evarūpo māno maññanā maññitattaṃ unnati unnamo dhajo sampaggāho ketukamyatā cittassa— ayaṃ vuccati māno.
Makkhoti yo makkho makkhāyanā makkhāyitattaṃ niṭṭhuriyaṃ niṭṭhuriyakammaṃ— ayaṃ vuccati makkho. Buddhassa bhagavato māno ca makkho ca pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Tasmā buddho mānamakkhappahāyīti— mānamakkhappahāyino.
Handāhaṃ kittayissāmi giraṃ vaṇṇūpasañhitanti. Handāhanti padasandhi padasaṃsaggo padapāripūrī akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāpetaṃ— handāhanti. Kittayissāmi giraṃ vaṇṇūpasañhitanti vaṇṇena upetaṃ samupetaṃ upāgataṃ samupāgataṃ upapannaṃ samupapannaṃ samannāgataṃ vācaṃ giraṃ byappathaṃ udīraṇaṃ kittayissāmi desessāmi paññapessāmi paṭṭhapessāmi vivarissāmi vibhajissāmi uttānīkarissāmi pakāsessāmīti— handāhaṃ kittayissāmi giraṃ vaṇṇūpasañhitaṃ. Tenāha thero piṅgiyo—
“Pahīnamalamohassa,
mānamakkhappahāyino;
Handāhaṃ kittayissāmi,
giraṃ vaṇṇūpasañhitan”ti.
Tamonudo buddho samantacakkhu,
Lokantagū sabbabhavātivatto;
Anāsavo sabbadukkhappahīno,
_Saccavhayo brahme upāsito me. _
Tamonudo buddho samantacakkhūti. Tamonudoti rāgatamaṃ dosatamaṃ mohatamaṃ mānatamaṃ diṭṭhitamaṃ kilesatamaṃ duccaritatamaṃ andhakaraṇaṃ aññāṇakaraṇaṃ paññānirodhikaṃ vighātapakkhikaṃ anibbānasaṃvattanikaṃ nudi panudi pajahi vinodesi byantīakāsi anabhāvaṃ gamesi. Buddhoti yo so bhagavā…pe… sacchikā paññatti; yadidaṃ buddhoti. Samantacakkhu vuccati sabbaññutañāṇaṃ…pe… tathāgato tena samantacakkhūti— tamonudo buddho samantacakkhu.
Lokantagū sabbabhavātivattoti. Lokoti eko loko— bhavaloko. Dve lokā— bhavaloko ca sambhavaloko ca; sampattibhavaloko ca sampattisambhavaloko ca; vipattibhavaloko ca vipattisambhavaloko ca. Tayo lokā— tisso vedanā. Cattāro lokā— cattāro āhārā. Pañca lokā— pañcupādānakkhandhā. Cha lokā— cha ajjhattikāni āyatanāni. Satta lokā— sattaviññāṇaṭṭhitiyo. Aṭṭha lokā— aṭṭha lokadhammā. Nava lokā— nava sattāvāsā. Dasa lokā— dasa āyatanāni. Dvādasa lokā— dvādasāyatanāni. Aṭṭhārasa lokā— aṭṭhārasa dhātuyo. Lokantagūti bhagavā lokassa antagato antappatto koṭigato koṭippatto… nibbānagato nibbānappatto. So vutthavāso ciṇṇacaraṇo… jātimaraṇasaṃsāro natthi tassa punabbhavoti— lokantagū.
Sabbabhavātivattoti. Bhavāti dve bhavā— kammabhavo ca paṭisandhiko ca punabbhavo. Katamo kammabhavo? Puññābhisaṅkhāro apuññābhisaṅkhāro āneñjābhisaṅkhāro— ayaṃ kammabhavo. Katamo paṭisandhiko punabbhavo? Paṭisandhikā rūpā vedanā saññā saṅkhārā viññāṇaṃ— ayaṃ paṭisandhiko punabbhavo. Bhagavā kammabhavañca paṭisandhikañca punabbhavaṃ ativatto atikkanto vītivattoti— lokantagū sabbabhavātivatto.
Anāsavo sabbadukkhappahīnoti. Anāsavoti cattāro āsavā— kāmāsavo, bhavāsavo, diṭṭhāsavo, avijjāsavo. Te āsavā buddhassa bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Tasmā buddho anāsavo. Sabbadukkhappahīnoti sabbaṃ tassa paṭisandhikaṃ jātidukkhaṃ jarādukkhaṃ byādhidukkhaṃ maraṇadukkhaṃ sokaparidevadukkhadomanassupāyāsadukkhaṃ…pe… diṭṭhibyasanadukkhaṃ pahīnaṃ samucchinnaṃ vūpasantaṃ paṭippassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhaṃ. Tasmā buddho sabbadukkhappahīnoti— anāsavo sabbadukkhappahīno.
Saccavhayo brahme upāsito meti. Saccavhayoti saccavhayo sadisanāmo sadisavhayo saccasadisavhayo. Vipassī bhagavā, sikhī bhagavā, vessabhū bhagavā, kakusandho bhagavā, koṇāgamano bhagavā, kassapo bhagavā. Te buddhā bhagavanto sadisanāmā sadisavhayā. Bhagavāpi sakyamuni tesaṃ buddhānaṃ bhagavantānaṃ sadisanāmo sadisavhayoti— tasmā buddho saccavhayo.
Brahme upāsito meti so mayā bhagavā āsito upāsito payirupāsito paripucchito paripañhitoti— saccavhayo brahme upāsito me. Tenāha thero piṅgiyo—
“Tamonudo buddho samantacakkhu,
Lokantagū sabbabhavātivatto;
Anāsavo sabbadukkhappahīno,
Saccavhayo brahme upāsito me”ti.
Dijo yathā kubbanakaṃ pahāya,
Bahupphalaṃ kānanamāvaseyya;
Evamahaṃ appadasse pahāya,
_Mahodadhiṃ haṃsoriva ajjhapatto. _
Dijo yathā kubbanakaṃ pahāya, bahupphalaṃ kānanamāvaseyyāti. Dijo vuccati pakkhī. Kiṃkāraṇā dijo vuccati pakkhī? Dvikkhattuṃ jāyatīti dijo, mātukucchimhā ca aṇḍakosamhā ca. Taṃkāraṇā dijo vuccati pakkhīti— dijo. Yathā kubbanakaṃ pahāyāti yathā dijo kubbanakaṃ parittavanakaṃ appaphalaṃ appabhakkhaṃ appodakaṃ pahāya jahitvā atikkamitvā samatikkamitvā vītivattetvā aññaṃ bahupphalaṃ bahubhakkhaṃ bahūdakaṃ mahantaṃ kānanaṃ vanasaṇḍaṃ adhigaccheyya vindeyya paṭilabheyya, tasmiñca vanasaṇḍe vāsaṃ kappeyyāti— dijo yathā kubbanakaṃ pahāya bahupphalaṃ kānanaṃ āvaseyya.
Evamahaṃ appadasse pahāya, mahodadhiṃ haṃsoriva ajjhapattoti. Evanti opammasampaṭipādanaṃ. Appadasse pahāyāti yo ca bāvarī brāhmaṇo ye caññe tassa ācariyā buddhaṃ bhagavantaṃ upādāya appadassā parittadassā thokadassā omakadassā lāmakadassā chatukkadassā vā. Te appadasse parittadasse thokadasse omakadasse lāmakadasse chatukkadasse pahāya pajahitvā atikkamitvā samatikkamitvā vītivattetvā buddhaṃ bhagavantaṃ appamāṇadassaṃ aggadassaṃ seṭṭhadassaṃ viseṭṭhadassaṃ pāmokkhadassaṃ uttamadassaṃ pavaradassaṃ asamaṃ asamasamaṃ appaṭisamaṃ appaṭibhāgaṃ appaṭipuggalaṃ devātidevaṃ narāsabhaṃ purisasīhaṃ purisanāgaṃ purisājaññaṃ purisanisabhaṃ purisadhorayhaṃ dasabaladhāriṃ adhigacchiṃ vindiṃ paṭilabhiṃ. Yathā ca haṃso mahantaṃ mānasakaṃ vā saraṃ anotattaṃ vā dahaṃ mahāsamuddaṃ vā akkhobhaṃ amitodakaṃ jalarāsiṃ adhigaccheyya vindeyya paṭilabheyya, evameva buddhaṃ bhagavantaṃ akkhobhaṃ amitatejaṃ pabhinnañāṇaṃ vivaṭacakkhuṃ paññāpabhedakusalaṃ adhigatapaṭisambhidaṃ catuvesārajjappattaṃ suddhādhimuttaṃ setapaccattaṃ advayabhāṇiṃ tādiṃ tathāpaṭiññaṃ aparittaṃ mahantaṃ gambhīraṃ appameyyaṃ duppariyogāhaṃ pahūtaratanaṃ sāgarasamaṃ chaḷaṅgupekkhāya samannāgataṃ atulaṃ vipulaṃ appameyyaṃ, taṃ tādisaṃ pavadataṃ maggavādinaṃ merumiva nagānaṃ garuḷamiva dijānaṃ sīhamiva migānaṃ udadhimiva aṇṇavānaṃ adhigacchiṃ, taṃ satthāraṃ jinapavaraṃ mahesinti— evamahaṃ appadasse pahāya mahodadhiṃ haṃsoriva ajjhapatto. Tenāha thero piṅgiyo—
“Dijo yathā kubbanakaṃ pahāya,
Bahupphalaṃ kānanamāvaseyya;
Evamahaṃ appadasse pahāya,
Mahodadhiṃ haṃsoriva ajjhapatto”ti.
Yeme pubbe viyākaṃsu,
Huraṃ gotamasāsanā;
Iccāsi iti bhavissati,
Sabbaṃ taṃ itihītihaṃ;
_Sabbaṃ taṃ takkavaḍḍhanaṃ. _
Ye me pubbe viyākaṃsūti. Yeti yo ca bāvarī brāhmaṇo ye caññe tassa ācariyā, te sakaṃ diṭṭhiṃ sakaṃ khantiṃ sakaṃ ruciṃ sakaṃ laddhiṃ sakaṃ ajjhāsayaṃ sakaṃ adhippāyaṃ byākaṃsu ācikkhiṃsu desayiṃsu paññapiṃsu paṭṭhapiṃsu vivariṃsu vibhajiṃsu uttānīakaṃsu pakāsesunti— ye me pubbe viyākaṃsu.
Huraṃ gotamasāsanāti huraṃ gotamasāsanā, paraṃ gotamasāsanā, pure gotamasāsanā, paṭhamataraṃ gotamasāsanā buddhasāsanā jinasāsanā tathāgatasāsanā arahantasāsanāti— huraṃ gotamasāsanā.
Iccāsi iti bhavissatīti evaṃ kira āsi, evaṃ kira bhavissatīti— iccāsi iti bhavissati.
Sabbaṃ taṃ itihītihanti sabbaṃ taṃ itihītihaṃ itikirāya paramparāya piṭakasampadāya takkahetu nayahetu ākāraparivitakkena diṭṭhinijjhānakkhantiyā na sāmaṃ sayamabhiññātaṃ na attapaccakkhaṃ dhammaṃ yaṃ kathayiṃsūti— sabbaṃ taṃ itihītihaṃ.
Sabbaṃ taṃ takkavaḍḍhananti sabbaṃ taṃ takkavaḍḍhanaṃ vitakkavaḍḍhanaṃ saṅkappavaḍḍhanaṃ kāmavitakkavaḍḍhanaṃ byāpādavitakkavaḍḍhanaṃ vihiṃsāvitakkavaḍḍhanaṃ ñātivitakkavaḍḍhanaṃ janapadavitakkavaḍḍhanaṃ amarāvitakkavaḍḍhanaṃ parānudayatāpaṭisaṃyuttavitakkavaḍḍhanaṃ lābhasakkārasilokapaṭisaṃyuttavitakkavaḍḍhanaṃ anavaññattipaṭisaṃyuttavitakkavaḍḍhananti— sabbaṃ taṃ takkavaḍḍhanaṃ. Tenāha thero piṅgiyo—
“Yeme pubbe viyākaṃsu,
Huraṃ gotamasāsanā;
Iccāsi iti bhavissati,
Sabbaṃ taṃ itihītihaṃ;
Sabbaṃ taṃ takkavaḍḍhanan”ti.
Eko tamonudāsīno,
jutimā so pabhaṅkaro;
Gotamo bhūripaññāṇo,
_gotamo bhūrimedhaso. _
Eko tamonudāsīnoti. Ekoti bhagavā pabbajjasaṅkhātena eko, adutiyaṭṭhena eko, taṇhāya pahānaṭṭhena eko, ekantavītarāgoti eko, ekantavītadosoti eko, ekantavītamohoti eko, ekantanikkilesoti eko, ekāyanamaggaṃ gatoti eko, eko anuttaraṃ sammāsambodhiṃ abhisambuddhoti eko.
Kathaṃ bhagavā pabbajjasaṅkhātena eko? Bhagavā daharova samāno susu kāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā akāmakānaṃ mātāpitūnaṃ assumukhānaṃ rodantānaṃ vilapantānaṃ ñātisaṅghaṃ sabbaṃ gharāvāsapalibodhaṃ chinditvā puttadārapalibodhaṃ chinditvā ñātipalibodhaṃ chinditvā mittāmaccapalibodhaṃ chinditvā sannidhipalibodhaṃ chinditvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitvā akiñcanabhāvaṃ upagantvā eko carati viharati iriyati vatteti pāleti yapeti yāpeti. Evaṃ bhagavā pabbajjasaṅkhātena eko.
Kathaṃ bhagavā adutiyaṭṭhena eko? Evaṃ pabbajito samāno eko araññavanapatthāni pantāni senāsanāni paṭisevati appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppāni. So eko gacchati, eko tiṭṭhati, eko nisīdati, eko seyyaṃ kappeti, eko gāmaṃ piṇḍāya pavisati, eko abhikkamati, eko paṭikkamati, eko raho nisīdati, eko caṅkamaṃ adhiṭṭhāti, eko carati viharati iriyati vatteti pāleti yapeti yāpeti. Evaṃ bhagavā adutiyaṭṭhena eko.
Kathaṃ bhagavā taṇhāya pahānaṭṭhena eko? So evaṃ eko adutiyo appamatto ātāpī pahitatto viharanto najjā nerañjarāya tīre bodhirukkhamūle mahāpadhānaṃ padahanto māraṃ sasenaṃ kaṇhaṃ namuciṃ pamattabandhuṃ vidhamitvā taṇhājāliniṃ visaṭaṃ visattikaṃ pajahi vinodesi byantīakāsi anabhāvaṃ gamesi.
“Taṇhādutiyo puriso,
dīghamaddhāna saṃsaraṃ;
Itthabhāvaññathābhāvaṃ,
saṃsāraṃ nātivattati.
Etamādīnavaṃ ñatvā,
Taṇhaṃ dukkhassa sambhavaṃ;
Vītataṇho anādāno,
Sato bhikkhu paribbaje”ti.
Evaṃ bhagavā taṇhāya pahānaṭṭhena eko.
Kathaṃ bhagavā ekantavītarāgoti eko? Rāgassa pahīnattā ekantavītarāgoti eko, dosassa pahīnattā ekantavītadosoti eko, mohassa pahīnattā ekantavītamohoti eko, kilesānaṃ pahīnattā ekantanikkilesoti eko.
Kathaṃ bhagavā ekāyanamaggaṃ gatoti eko? Ekāyanamaggo vuccati cattāro satipaṭṭhānā…pe… ariyo aṭṭhaṅgiko maggo.
“Ekāyanaṃ jātikhayantadassī,
Maggaṃ pajānāti hitānukampī;
Etena maggena tariṃsu pubbe,
Tarissanti ye ca taranti oghan”ti.
Evaṃ bhagavā ekāyanamaggaṃ gatoti eko.
Kathaṃ bhagavā eko anuttaraṃ sammāsambodhiṃ abhisambuddhoti eko. Bodhi vuccati catūsu maggesu ñāṇaṃ paññā paññindriyaṃ paññābalaṃ dhammavicayasambojjhaṅgo vīmaṃsā vipassanā sammādiṭṭhi. Bhagavā tena bodhiñāṇena “sabbe saṅkhārā aniccā”ti bujjhi, “sabbe saṅkhārā dukkhā”ti bujjhi, “sabbe dhammā anattā”ti bujjhi…pe… “yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman”ti bujjhi. Atha vā yaṃ bujjhitabbaṃ anubujjhitabbaṃ paṭibujjhitabbaṃ sambujjhitabbaṃ adhigantabbaṃ phassitabbaṃ sacchikātabbaṃ sabbaṃ taṃ tena bodhiñāṇena bujjhi anubujjhi paṭibujjhi sambujjhi adhigacchi phassesi sacchākāsi. Evaṃ bhagavā eko anuttaraṃ sammāsambodhiṃ abhisambuddhoti eko.
Tamonudoti bhagavā rāgatamaṃ dosatamaṃ mohatamaṃ diṭṭhitamaṃ kilesatamaṃ duccaritatamaṃ andhakaraṇaṃ acakkhukaraṇaṃ aññāṇakaraṇaṃ paññānirodhikaṃ vighātapakkhikaṃ anibbānasaṃvattanikaṃ nudi panudi pajahi vinodesi byantīakāsi anabhāvaṃ gamesi. Āsīnoti nisinno bhagavā pāsāṇake cetiyeti— āsīno.
Nagassa passe āsīnaṃ,
muniṃ dukkhassa pāraguṃ;
Sāvakā payirupāsanti,
tevijjā maccuhāyinoti.
Evampi bhagavā āsīno…pe… atha vā bhagavā sabbossukkapaṭippassaddhattā āsīno so vutthavāso ciṇṇacaraṇo…pe… jātimaraṇasaṃsāro natthi tassa punabbhavoti, evampi bhagavā āsīnoti— eko tamonudāsīno.
Jutimā so pabhaṅkaroti. Jutimāti jutimā matimā paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvī. Pabhaṅkaroti pabhaṅkaro ālokakaro obhāsakaro dīpaṅkaro padīpakaro ujjotakaro pajjotakaroti— jutimā so pabhaṅkaro.
Gotamo bhūripaññāṇoti gotamo bhūripaññāṇo ñāṇapaññāṇo paññādhajo paññāketu paññādhipateyyo vicayabahulo pavicayabahulo okkhāyanabahulo samokkhāyanadhammo vibhūtavihārī taccarito tabbahulo taggaruko tanninno tappoṇo tappabbhāro tadadhimutto tadadhipateyyo.
Dhajo rathassa paññāṇaṃ,
dhūmo paññāṇamaggino;
Rājā raṭṭhassa paññāṇaṃ,
bhattā paññāṇamitthiyāti.
Evameva gotamo bhūripaññāṇo ñāṇapaññāṇo paññādhajo paññāketu paññādhipateyyo vicayabahulo pavicayabahulo okkhāyanabahulo samokkhāyanadhammo vibhūtavihārī taccarito tabbahulo taggaruko tanninno tappoṇo tappabbhāro tadadhimutto tadadhipateyyoti— gotamo bhūripaññāṇo.
Gotamo bhūrimedhasoti bhūri vuccati pathavī. Bhagavā tāya pathavisamāya paññāya vipulāya vitthatāya samannāgato. Medhā vuccati paññā. Yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi. Bhagavā imāya medhāya upeto samupeto upāgato samupāgato upapanno samupapanno samannāgato, tasmā buddho sumedhasoti— gotamo bhūrimedhaso. Tenāha thero piṅgiyo—
“Eko tamonudāsīno,
jutimā so pabhaṅkaro;
Gotamo bhūripaññāṇo,
gotamo bhūrimedhaso”ti.
Yo me dhammamadesesi,
Sandiṭṭhikamakālikaṃ;
Taṇhakkhayamanītikaṃ,
_Yassa natthi upamā kvaci. _
Yo me dhammamadesesīti. Yoti yo so bhagavā sayambhū anācariyako pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhi, tattha ca sabbaññutaṃ patto balesu ca vasībhāvaṃ. Dhammamadesesīti. Dhammanti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ, cattāro satipaṭṭhāne…pe… ariyaṃ aṭṭhaṅgikaṃ maggaṃ nibbānañca nibbānagāminiñca paṭipadaṃ ācikkhi desesi paññapesi paṭṭhapesi vivari vibhaji uttānīakāsi pakāsesīti— yo me dhammamadesesi.
Sandiṭṭhikamakālikanti sandiṭṭhikaṃ akālikaṃ ehipassikaṃ opaneyyikaṃ paccattaṃ veditabbaṃ viññūhīti— evaṃ sandiṭṭhikaṃ. Atha vā, yo diṭṭheva dhamme ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, tassa maggassa anantarā samanantarā adhigacchateva phalaṃ vindati paṭilabhatīti, evampi sandiṭṭhikaṃ. Akālikanti yathā manussā kālikaṃ dhanaṃ datvā anantarā na labhanti kālaṃ āgamenti, nevāyaṃ dhammo. Yo diṭṭheva dhamme ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, tassa maggassa anantarā samanantarā adhigacchateva phalaṃ vindati paṭilabhati, na parattha na paraloke, evaṃ akālikanti— sandiṭṭhikamakālikaṃ.
Taṇhakkhayamanītikanti. Taṇhāti rūpataṇhā…pe… dhammataṇhā. Taṇhakkhayanti taṇhakkhayaṃ rāgakkhayaṃ dosakkhayaṃ mohakkhayaṃ gatikkhayaṃ upapattikkhayaṃ paṭisandhikkhayaṃ bhavakkhayaṃ saṃsārakkhayaṃ vaṭṭakkhayaṃ. Anītikanti īti vuccanti kilesā ca khandhā ca abhisaṅkhārā ca. Ītippahānaṃ ītivūpasamaṃ ītipaṭinissaggaṃ ītipaṭippassaddhiṃ amataṃ nibbānanti— taṇhakkhayamanītikaṃ.
Yassa natthi upamā kvacīti. Yassāti nibbānassa. Natthi upamāti upamā natthi, upanidhā natthi, sadisaṃ natthi, paṭibhāgo natthi na atthi na saṃvijjati nupalabbhati. Kvacīti kvaci kimhici katthaci ajjhattaṃ vā bahiddhā vā ajjhattabahiddhā vāti— yassa natthi upamā kvaci. Tenāha thero piṅgiyo—
“Yo me dhammamadesesi,
Sandiṭṭhikamakālikaṃ;
Taṇhakkhayamanītikaṃ,
Yassa natthi upamā kvacī”ti.
Kiṃ nu tamhā vippavasasi,
muhuttamapi piṅgiya;
Gotamā bhūripaññāṇā,
_gotamā bhūrimedhasā. _
Kiṃ nu tamhā vippavasasīti kiṃ nu buddhamhā vippavasasi apesi apagacchasi vinā hosīti— kiṃ nu tamhā vippavasasi.
Muhuttamapi piṅgiyāti muhuttampi khaṇampi layampi vayampi addhampīti— muhuttamapi. Piṅgiyāti bāvarī taṃ nattāraṃ nāmena ālapati.
Gotamā bhūripaññāṇāti gotamā bhūripaññāṇā ñāṇapaññāṇā paññādhajā paññāketumhā paññādhipateyyamhā vicayabahulā pavicayabahulā okkhāyanabahulā samokkhāyanadhammā vibhūtavihārimhā taccaritā tabbahulā taggarukā tanninnā tappoṇā tappabbhārā tadadhimuttā tadadhipateyyamhāti— gotamā bhūripaññāṇā.
Gotamā bhūrimedhasāti bhūri vuccati pathavī. Bhagavā tāya pathavisamāya paññāya vipulāya vitthatāya samannāgato. Medhā vuccati paññā. Yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi. Bhagavā imāya medhāya paññāya upeto samupeto upāgato samupāgato upapanno samupapanno samannāgato, tasmā buddho sumedhasoti— gotamā bhūrimedhasā. Tenāha so brāhmaṇo—
“Kiṃ nu tamhā vippavasasi,
muhuttamapi piṅgiya;
Gotamā bhūripaññāṇā,
gotamā bhūrimedhasā”ti.
Yo te dhammamadesesi,
Sandiṭṭhikamakālikaṃ;
Taṇhakkhayamanītikaṃ,
_Yassa natthi upamā kvaci. _
Yo te dhammamadesesīti yo so bhagavā…pe… tattha ca sabbaññutaṃ patto balesu ca vasībhāvaṃ. Dhammamadesesīti dhammanti ādikalyāṇaṃ majjhekalyāṇaṃ…pe… nibbānañca nibbānagāminiñca paṭipadaṃ ācikkhi desesi paññapesi paṭṭhapesi vivari vibhaji uttānīakāsi pakāsesīti— yo te dhammamadesesi.
Sandiṭṭhikamakālikanti sandiṭṭhikaṃ akālikaṃ ehipassikaṃ opaneyyikaṃ paccattaṃ veditabbaṃ viññūhīti— evaṃ sandiṭṭhikaṃ. Atha vā, yo diṭṭheva dhamme ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, tassa maggassa anantarā samanantarā adhigacchateva phalaṃ vindati paṭilabhatīti— evampi sandiṭṭhikaṃ. Akālikanti yathā manussā kālikaṃ dhanaṃ datvā anantarā na labhanti, kālaṃ āgamenti, nevāyaṃ dhammo. Yo diṭṭheva dhamme ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti; tassa maggassa anantarā samanantarā adhigacchateva phalaṃ vindati paṭilabhati, na parattha na paraloke, evaṃ akālikanti— sandiṭṭhikamakālikaṃ.
Taṇhakkhayamanītikanti. Taṇhāti rūpataṇhā…pe… dhammataṇhā. Taṇhakkhayanti taṇhakkhayaṃ rāgakkhayaṃ dosakkhayaṃ mohakkhayaṃ gatikkhayaṃ upapattikkhayaṃ paṭisandhikkhayaṃ bhavakkhayaṃ saṃsārakkhayaṃ vaṭṭakkhayaṃ. Anītikanti īti vuccanti kilesā ca khandhā ca abhisaṅkhārā ca. Ītippahānaṃ ītivūpasamaṃ ītipaṭinissaggaṃ ītipaṭippassaddhiṃ amataṃ nibbānanti— taṇhakkhayamanītikaṃ.
Yassa natthi upamā kvacīti. Yassāti nibbānassa. Natthi upamāti upamā natthi, upanidhā natthi, sadisaṃ natthi, paṭibhāgo natthi na atthi na saṃvijjati nupalabbhati. Kvacīti kvaci kimhici katthaci ajjhattaṃ vā bahiddhā vā ajjhattabahiddhā vāti— yassa natthi upamā kvaci. Tenāha so brāhmaṇo—
“Yo te dhammamadesesi,
Sandiṭṭhikamakālikaṃ;
Taṇhakkhayamanītikaṃ,
Yassa natthi upamā kvacī”ti.
Nāhaṃ tamhā vippavasāmi,
Muhuttamapi brāhmaṇa;
Gotamā bhūripaññāṇā,
_Gotamā bhūrimedhasā. _
Nāhaṃ tamhā vippavasāmīti nāhaṃ buddhamhā vippavasāmi apemi apagacchāmi vinā homīti— nāhaṃ tamhā vippavasāmi.
Muhuttamapi brāhmaṇāti muhuttampi khaṇampi layampi vayampi addhampīti muhuttamapi. Brāhmaṇāti gāravena mātulaṃ ālapati.
Gotamā bhūripaññāṇāti gotamā bhūripaññāṇā ñāṇapaññāṇā paññādhajā paññāketumhā paññādhipateyyamhā vicayabahulā pavicayabahulā okkhāyanabahulā samokkhāyanadhammā vibhūtavihārimhā taccaritā tabbahulā taggarukā tanninnā tappoṇā tappabbhārā tadadhimuttā tadadhipateyyamhāti— gotamā bhūripaññāṇā.
Gotamā bhūrimedhasāti bhūri vuccati pathavī. Bhagavā tāya pathavisamāya paññāya vipulāya vitthatāya samannāgato. Medhā vuccati paññā. Yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi. Bhagavā imāya medhāya paññāya upeto samupeto upāgato samupāgato upapanno samupapanno samannāgato. Tasmā buddho sumedhasoti— gotamā bhūrimedhasā. Tenāha thero piṅgiyo—
“Nāhaṃ tamhā vippavasāmi,
muhuttamapi brāhmaṇa;
Gotamā bhūripaññāṇā,
gotamā bhūrimedhasā”ti.
Yo me dhammamadesesi,
Sandiṭṭhikamakālikaṃ;
Taṇhakkhayamanītikaṃ,
_Yassa natthi upamā kvaci. _
Yo me dhammamadesesīti yo so bhagavā sayambhū anācariyako pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhi, tattha ca sabbaññutaṃ patto balesu ca vasībhāvaṃ. Dhammamadesesīti. Dhammanti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ, cattāro satipaṭṭhāne cattāro sammappadhāne cattāro iddhipāde pañcindriyāni pañca balāni satta bojjhaṅge ariyaṃ aṭṭhaṅgikaṃ maggaṃ nibbānañca nibbānagāminiñca paṭipadaṃ ācikkhi desesi paññapesi paṭṭhapesi vivari vibhaji uttānīakāsi pakāsesīti— yo me dhammamadesesi.
Sandiṭṭhikamakālikanti sandiṭṭhikaṃ akālikaṃ ehipassikaṃ opaneyyikaṃ paccattaṃ veditabbaṃ viññūhīti, evaṃ sandiṭṭhikaṃ. Atha vā yo diṭṭheva dhamme ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, tassa maggassa anantarā samanantarā adhigacchateva phalaṃ vindati paṭilabhatīti, evampi sandiṭṭhikaṃ. Akālikanti yathā manussā kālikaṃ dhanaṃ datvā anantarā na labhanti, kālaṃ āgamenti, nevāyaṃ dhammo. Yo diṭṭheva dhamme ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, tassa maggassa anantarā samanantarā adhigacchateva phalaṃ vindati paṭilabhati, na parattha na paraloke, evaṃ akālikanti— sandiṭṭhikamakālikaṃ.
Taṇhakkhayamanītikanti. Taṇhāti rūpataṇhā…pe… dhammataṇhā. Taṇhakkhayanti taṇhakkhayaṃ rāgakkhayaṃ dosakkhayaṃ mohakkhayaṃ gatikkhayaṃ upapattikkhayaṃ paṭisandhikkhayaṃ bhavakkhayaṃ saṃsārakkhayaṃ vaṭṭakkhayaṃ. Anītikanti īti vuccanti kilesā ca khandhā ca abhisaṅkhārā ca. Ītippahānaṃ ītivūpasamaṃ ītipaṭippassaddhiṃ amataṃ nibbānanti— taṇhakkhayamanītikaṃ.
Yassa natthi upamā kvacīti. Yassāti nibbānassa. Natthi upamāti upamā natthi, upanidhā natthi, sadisaṃ natthi, paṭibhāgo natthi na atthi na saṃvijjati nupalabbhati. Kvacīti kvaci kimhici katthaci ajjhattaṃ vā bahiddhā vā ajjhattabahiddhā vāti— yassa natthi upamā kvaci. Tenāha thero piṅgiyo—
“Yo me dhammamadesesi,
Sandiṭṭhikamakālikaṃ;
Taṇhakkhayamanītikaṃ,
Yassa natthi upamā kvacī”ti.
Passāmi naṃ manasā cakkhunāva,
Rattindivaṃ brāhmaṇa appamatto;
Namassamāno vivasemi rattiṃ,
_Teneva maññāmi avippavāsaṃ. _
Passāmi naṃ manasā cakkhunāvāti yathā cakkhumā puriso āloke rūpagatāni passeyya dakkheyya olokeyya nijjhāyeyya upaparikkheyya, evamevāhaṃ buddhaṃ bhagavantaṃ manasā passāmi dakkhāmi olokemi nijjhāyāmi upaparikkhāmīti— passāmi naṃ manasā cakkhunāva.
Rattindivaṃ brāhmaṇa appamattoti rattiñca divā ca buddhānussatiṃ manasā bhāvento appamattoti— rattindivaṃ brāhmaṇa appamatto.
Namassamāno vivasemi rattinti. Namassamānoti kāyena vā namassamāno, vācāya vā namassamāno, cittena vā namassamāno, anvatthapaṭipattiyā vā namassamāno, dhammānudhammapaṭipattiyā vā namassamāno sakkāramāno garukāramāno mānayamāno pūjayamāno rattindivaṃ vivasemi atināmemi atikkamemīti— namassamāno vivasemi rattiṃ.
Teneva maññāmi avippavāsanti tāya buddhānussatiyā bhāvento avippavāsoti taṃ maññāmi, avippavuṭṭhoti taṃ maññāmi jānāmi. Evaṃ jānāmi evaṃ ājānāmi evaṃ vijānāmi evaṃ paṭivijānāmi evaṃ paṭivijjhāmīti— teneva maññāmi avippavāsaṃ. Tenāha thero piṅgiyo—
“Passāmi naṃ manasā cakkhunāva,
Rattindivaṃ brāhmaṇa appamatto;
Namassamāno vivasemi rattiṃ,
Teneva maññāmi avippavāsan”ti.
Saddhā ca pīti ca mano sati ca,
Nāpentime gotamasāsanamhā;
Yaṃ yaṃ disaṃ vajati bhūripañño,
_Sa tena teneva natohamasmi. _
Saddhā ca pīti ca mano sati cāti. Saddhāti yā ca bhagavantaṃ ārabbha saddhā saddahanā okappanā abhippasādo saddhā saddhindriyaṃ saddhābalaṃ. Pītīti yā bhagavantaṃ ārabbha pīti pāmojjaṃ modanā āmodanā pamodanā hāso pahāso vitti tuṭṭhi odagyaṃ attamanatā cittassa. Manoti yañca bhagavantaṃ ārabbha cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu. Satīti yā bhagavantaṃ ārabbha sati anussati sammāsatīti— saddhā ca pīti ca mano sati ca.
Nāpentime gotamasāsanamhāti ime cattāro dhammā gotamasāsanā buddhasāsanā jinasāsanā tathāgatasāsanā arahantasāsanā nāpenti na gacchanti na vijahanti na vināsentīti— nāpentime gotamasāsanamhā.
Yaṃ yaṃ disaṃ vajati bhūripaññoti. Yaṃ yaṃ disanti puratthimaṃ vā disaṃ pacchimaṃ vā disaṃ dakkhiṇaṃ vā disaṃ uttaraṃ vā disaṃ vajati gacchati kamati abhikkamati. Bhūripaññoti bhūripañño mahāpañño tikkhapañño puthupañño hāsapañño javanapañño nibbedhikapañño. Bhūri vuccati pathavī. Bhagavā tāya pathavisamāya paññāya vipulāya vitthatāya samannāgatoti— yaṃ yaṃ disaṃ vajati bhūripañño.
Sa tena teneva natohamasmīti so yena buddho tena teneva nato tanninno tappoṇo tappabbhāro tadadhimutto tadadhipateyyoti— sa tena teneva natohamasmi. Tenāha thero piṅgiyo—
“Saddhā ca pīti ca mano sati ca,
Nāpentime gotamasāsanamhā;
Yaṃ yaṃ disaṃ vajati bhūripañño,
Sa tena teneva natohamasmī”ti.
Jiṇṇassa me dubbalathāmakassa,
Teneva kāyo na paleti tattha;
Saṅkappayantāya vajāmi niccaṃ,
_Mano hi me brāhmaṇa tena yutto. _
Jiṇṇassa me dubbalathāmakassāti jiṇṇassa vuḍḍhassa mahallakassa addhagatassa vayoanuppattassa. Dubbalathāmakassāti dubbalathāmakassa appathāmakassa parittathāmakassāti— jiṇṇassa me dubbalathāmakassa.
Teneva kāyo na paleti tatthāti kāyo yena buddho tena na paleti na vajati na gacchati nātikkamatīti— teneva kāyo na paleti tattha.
Saṅkappayantāya vajāmi niccanti saṅkappagamanena vitakkagamanena ñāṇagamanena paññāgamanena buddhigamanena vajāmi gacchāmi atikkamāmīti— saṅkappayantāya vajāmi niccaṃ.
Mano hi me brāhmaṇa tena yuttoti. Manoti yaṃ cittaṃ mano mānasaṃ…pe… tajjā manoviññāṇadhātu. Mano hi me brāhmaṇa tena yuttoti mano yena buddho tena yutto payutto saṃyuttoti— mano hi me brāhmaṇa tena yutto. Tenāha thero piṅgiyo—
“Jiṇṇassa me dubbalathāmakassa,
Teneva kāyo na paleti tattha;
Saṅkappayantāya vajāmi niccaṃ,
Mano hi me brāhmaṇa tena yutto”ti.
Paṅke sayāno pariphandamāno,
Dīpā dīpaṃ upallaviṃ;
Athaddasāsiṃ sambuddhaṃ,
_Oghatiṇṇamanāsavaṃ. _
Paṅke sayāno pariphandamānoti. Paṅke sayānoti kāmapaṅke kāmakaddame kāmakilese kāmabaḷise kāmapariḷāhe kāmapalibodhe semāno sayamāno vasamāno āvasamāno parivasamāno ti— paṅke sayāno. Pariphandamānoti taṇhāphandanāya phandamāno, diṭṭhiphandanāya phandamāno, kilesaphandanāya phandamāno, payogaphandanāya phandamāno, vipākaphandanāya phandamāno, manoduccaritaphandanāya phandamāno, ratto rāgena phandamāno, duṭṭho dosena phandamāno, mūḷho mohena phandamāno, vinibandho mānena phandamāno, parāmaṭṭho diṭṭhiyā phandamāno, vikkhepagato uddhaccena phandamāno, aniṭṭhaṅgato vicikicchāya phandamāno, thāmagato anusayehi phandamāno, lābhena phandamāno, alābhena phandamāno, yasena phandamāno, ayasena phandamāno, pasaṃsāya phandamāno, nindāya phandamāno, sukhena phandamāno, dukkhena phandamāno, jātiyā phandamāno, jarāya phandamāno, byādhinā phandamāno, maraṇena phandamāno, sokaparidevadukkhadomanassupāyāsehi phandamāno, nerayikena dukkhena phandamāno, tiracchānayonikena dukkhena phandamāno, pettivisayikena dukkhena phandamāno, mānusikena dukkhena…pe… gabbhokkantimūlakena dukkhena… gabbhaṭṭhitimūlakena dukkhena… gabbhavuṭṭhānamūlakena dukkhena… jātassūpanibandhakena dukkhena… jātassa parādheyyakena dukkhena… attūpakkamena dukkhena… parūpakkamena dukkhena… saṅkhāradukkhena… vipariṇāmadukkhena… cakkhurogena dukkhena… sotarogena dukkhena… ghānarogena dukkhena… jivhārogena dukkhena… kāyarogena dukkhena… sīsarogena dukkhena… kaṇṇarogena dukkhena… mukharogena dukkhena… dantarogena dukkhena… oṭṭharogena dukkhena… kāsena… sāsena… pināsena… ḍāhena… jarena… kucchirogena… mucchāya… pakkhandikāya… sūlāya… visūcikāya… kuṭṭhena… gaṇḍena… kilāsena… sosena… apamārena… dadduyā… kaṇḍuyā… kacchuyā… rakhasāya… vitacchikāya… lohitapittena… madhumehena… aṃsāya… piḷakāya… bhagandalāya… pittasamuṭṭhānena ābādhena… semhasamuṭṭhānena ābādhena… vātasamuṭṭhānena ābādhena… sannipātikena ābādhena… utupariṇāmajena ābādhena… visamaparihārajena ābādhena… opakkamikena ābādhena… kammavipākajena ābādhena… sītena… uṇhena… jighacchāya… pipāsāya… uccārena… passāvena… ḍaṃsamakasavātātapasarīsapasamphassena dukkhena… mātumaraṇena dukkhena… pitumaraṇena dukkhena… puttamaraṇena dukkhena… dhītumaraṇena dukkhena… ñātibyasanena dukkhena… bhogabyasanena dukkhena… rogabyasanena dukkhena… sīlabyasanena dukkhena… diṭṭhibyasanena dukkhena phandamāno pariphandamāno pavedhamāno sampavedhamānoti— paṅke sayāno pariphandamāno.
Dīpā dīpaṃ upallavinti satthārato satthāraṃ dhammakkhānato dhammakkhānaṃ gaṇato gaṇaṃ diṭṭhiyā diṭṭhiṃ paṭipadāya paṭipadaṃ maggato maggaṃ pallaviṃ upallaviṃ sampallavinti— dīpā dīpaṃ upallaviṃ.
Athaddasāsiṃ sambuddhanti. Athāti padasandhi padasaṃsaggo padapāripūrī akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāpetaṃ— athāti. Addasāsinti addasaṃ addakkhiṃ apassiṃ paṭivijjhiṃ. Buddhoti yo so bhagavā sayambhū anācariyako…pe… sacchikā paññatti, yadidaṃ buddhoti— athaddasāsiṃ sambuddhaṃ.
Oghatiṇṇamanāsavanti. Oghatiṇṇanti bhagavā kāmoghaṃ tiṇṇo, bhavoghaṃ tiṇṇo, diṭṭhoghaṃ tiṇṇo, avijjoghaṃ tiṇṇo, sabbasaṃsārapathaṃ tiṇṇo uttiṇṇo nitthiṇṇo atikkanto samatikkanto vītivatto, so vutthavāso ciṇṇacaraṇo…pe… jātimaraṇasaṃsāro, natthi tassa punabbhavoti— oghatiṇṇaṃ. Anāsavanti cattāro āsavā— kāmāsavo, bhavāsavo, diṭṭhāsavo, avijjāsavo. Te āsavā buddhassa bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Tasmā buddho anāsavoti— oghatiṇṇamanāsavaṃ. Tenāha thero piṅgiyo—
“Paṅke sayāno pariphandamāno,
Dīpā dīpaṃ upallaviṃ;
Athaddasāsiṃ sambuddhaṃ,
Oghatiṇṇamanāsavan”ti.
Yathā ahū vakkali muttasaddho,
Bhadrāvudho āḷavigotamo ca;
Evameva tvampi pamuñcassu saddhaṃ,
_Gamissasi tvaṃ piṅgiya maccudheyyassa pāraṃ. _
Yathā ahū vakkali muttasaddho, bhadrāvudho āḷavigotamo cāti yathā vakkalitthero saddho saddhāgaruko saddhāpubbaṅgamo saddhādhimutto saddhādhipateyyo arahattappatto, yathā bhadrāvudho thero saddho saddhāgaruko saddhāpubbaṅgamo saddhādhimutto saddhādhipateyyo arahattappatto, yathā āḷavigotamo thero saddho saddhāgaruko saddhāpubbaṅgamo saddhādhimutto saddhādhipateyyo arahattappattoti— yathā ahū vakkali muttasaddho bhadrāvudho āḷavigotamo ca.
Evameva tvampi pamuñcassu saddhanti evameva tvaṃ saddhaṃ muñcassu pamuñcassu sampamuñcassu adhimuñcassu okappehi. “Sabbe saṅkhārā aniccā”ti saddhaṃ muñcassu pamuñcassu sampamuñcassu adhimuñcassu okappehi. “Sabbe saṅkhārā dukkhā”ti…pe… “sabbe dhammā anattā”ti saddhaṃ muñcassu pamuñcassu sampamuñcassu adhimuñcassu okappehi…pe… “yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman”ti saddhaṃ muñcassu pamuñcassu, sampamuñcassu adhimuñcassu okappehīti— evameva tvampi pamuñcassu saddhaṃ.
Gamissasi tvaṃ piṅgiya maccudheyyassa pāranti maccudheyyaṃ vuccanti kilesā ca khandhā ca abhisaṅkhārā ca. Maccudheyyassa pāraṃ vuccati amataṃ nibbānaṃ, yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Gamissasi tvaṃ piṅgiya maccudheyyassa pāranti tvaṃ pāraṃ gamissasi, pāraṃ adhigamissasi, pāraṃ phassissasi, pāraṃ sacchikarissasīti— gamissasi tvaṃ piṅgiya maccudheyyassa pāraṃ. Tenāha bhagavā—
“Yathā ahū vakkali muttasaddho,
Bhadrāvudho āḷavigotamo ca;
Evameva tvampi pamuñcassu saddhaṃ,
Gamissasi tvaṃ piṅgiya maccudheyyassa pāran”ti.
Esa bhiyyo pasīdāmi,
Sutvāna munino vaco;
Vivaṭṭacchado sambuddho,
_Akhilo paṭibhānavā. _
Esa bhiyyo pasīdāmīti esa bhiyyo pasīdāmi, bhiyyo bhiyyo saddahāmi, bhiyyo bhiyyo okappemi, bhiyyo bhiyyo adhimuccāmi; “sabbe saṅkhārā aniccā”ti bhiyyo bhiyyo pasīdāmi, bhiyyo bhiyyo saddahāmi, bhiyyo bhiyyo okappemi, bhiyyo bhiyyo adhimuccāmi; “sabbe saṅkhārā dukkhā”ti bhiyyo bhiyyo pasīdāmi…pe… “sabbe dhammā anattā”ti bhiyyo bhiyyo pasīdāmi…pe… “yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman”ti bhiyyo bhiyyo pasīdāmi, bhiyyo bhiyyo saddahāmi, bhiyyo bhiyyo okappemi, bhiyyo bhiyyo adhimuccāmīti— esa bhiyyo pasīdāmi.
Sutvāna munino vacoti. Munīti monaṃ vuccati ñāṇaṃ…pe… saṅgajālamaticca so muni. Sutvāna munino vacoti tuyhaṃ vacanaṃ byappathaṃ desanaṃ anusāsanaṃ anusiṭṭhaṃ sutvāna uggahetvāna upadhārayitvāna upalakkhayitvānāti— sutvāna munino vaco.
Vivaṭṭacchado sambuddhoti. Chadananti pañca chadanāni— taṇhāchadanaṃ, diṭṭhichadanaṃ, kilesachadanaṃ, duccaritachadanaṃ, avijjāchadanaṃ. Tāni chadanāni buddhassa bhagavato vivaṭāni viddhaṃsitāni samugghāṭitāni pahīnāni samucchinnāni vūpasantāni paṭippassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni. Tasmā buddho vivaṭṭacchado. Buddhoti yo so bhagavā…pe… sacchikā paññatti, yadidaṃ buddhoti— vivaṭṭacchado sambuddho.
Akhilo paṭibhānavāti. Akhiloti rāgo khilo, doso khilo, moho khilo, kodho khilo, upanāho…pe… sabbākusalābhisaṅkhārā khilā. Te khilā buddhassa bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Tasmā buddho akhilo.
Paṭibhānavāti tayo paṭibhānavanto— pariyattipaṭibhānavā, paripucchāpaṭibhānavā, adhigamapaṭibhānavā. Katamo pariyattipaṭibhānavā? Idhekaccassa buddhavacanaṃ pariyāputaṃ hoti suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. Tassa pariyattiṃ nissāya paṭibhāti— ayaṃ pariyattipaṭibhānavā.
Katamo paripucchāpaṭibhānavā? Idhekacco paripucchitā hoti atthe ca ñāye ca lakkhaṇe ca kāraṇe ca ṭhānāṭhāne ca. Tassa paripucchaṃ nissāya paṭibhāti— ayaṃ paripucchāpaṭibhānavā.
Katamo adhigamapaṭibhānavā? Idhekaccassa adhigatā honti cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo, cattāro ariyamaggā, cattāri sāmaññaphalāni, catasso paṭisambhidāyo, cha abhiññāyo. Tassa attho ñāto, dhammo ñāto, nirutti ñātā. Atthe ñāte attho paṭibhāti, dhamme ñāte dhammo paṭibhāti, niruttiyā ñātāya nirutti paṭibhāti. Imesu tīsu ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā. Bhagavā imāya paṭibhānapaṭisambhidāya upeto samupeto upāgato samupāgato upapanno samupapanno samannāgato. Tasmā buddho paṭibhānavā. Yassa pariyatti natthi, paripucchā natthi, adhigamo natthi, kiṃ tassa paṭibhāyissatīti— akhilo paṭibhānavā. Tenāha thero piṅgiyo—
“Esa bhiyyo pasīdāmi,
sutvāna munino vaco;
Vivaṭṭacchado sambuddho,
akhilo paṭibhānavā”ti.
Adhideve abhiññāya,
Sabbaṃ vedi paroparaṃ;
Pañhānantakaro satthā,
_Kaṅkhīnaṃ paṭijānataṃ. _
Adhideve abhiññāyāti. Devāti tayo devā— sammutidevā, upapattidevā, visuddhidevā. Katame sammutidevā? Sammutidevā vuccanti rājāno ca rājakumāro ca deviyo ca. Ime vuccanti sammutidevā. Katame upapattidevā? Upapattidevā vuccanti cātumahārājikā devā tāvatiṃsā devā…pe… brahmakāyikā devā, ye ca devā taduttari. Ime vuccanti upapattidevā. Katame visuddhidevā? Visuddhidevā vuccanti tathāgatā tathāgatasāvakā arahanto khīṇāsavā, ye ca paccekasambuddhā. Ime vuccanti visuddhidevā. Bhagavā sammutideve adhidevāti abhiññāya upapattideve adhidevāti abhiññāya, visuddhideve adhidevāti abhiññāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti— adhideve abhiññāya.
Sabbaṃ vedi paroparanti bhagavā attano ca paresañca adhidevakare dhamme vedi aññāsi aphassi paṭivijjhi. Katame attano adhidevakarā dhammā? Sammāpaṭipadā anulomapaṭipadā apaccanīkapaṭipadā anvatthapaṭipadā dhammānudhammapaṭipadā sīlesu paripūrakāritā indriyesu guttadvāratā bhojane mattaññutā jāgariyānuyogo satisampajaññaṃ cattāro satipaṭṭhānā…pe… ariyo aṭṭhaṅgiko maggo. Ime vuccanti attano adhidevakarā dhammā.
Katame paresaṃ adhidevakarā dhammā? Sammāpaṭipadā…pe… ariyo aṭṭhaṅgiko maggo. Ime vuccanti paresaṃ adhidevakarā dhammā. Evaṃ bhagavā attano ca paresañca adhidevakare dhamme vedi aññāsi aphassi paṭivijjhīti— sabbaṃ vedi paroparaṃ.
Pañhānantakaro satthāti bhagavā pārāyanikapañhānaṃ antakaro pariyantakaro paricchedakaro parivaṭumakaro; sabhiyapañhānaṃ antakaro pariyantakaro paricchedakaro parivaṭumakaro; sakkapañhānaṃ…pe… suyāmapañhānaṃ… bhikkhupañhānaṃ… bhikkhunīpañhānaṃ… upāsakapañhānaṃ… upāsikāpañhānaṃ… rājapañhānaṃ… khattiyapañhānaṃ… brāhmaṇapañhānaṃ… vessapañhānaṃ… suddapañhānaṃ… devapañhānaṃ… brahmapañhānaṃ antakaro pariyantakaro paricchedakaro parivaṭumakaroti— pañhānantakaro. Satthāti bhagavā satthavāho. Yathā satthavāho satthe kantāraṃ tāreti, corakantāraṃ tāreti, vāḷakantāraṃ tāreti, dubbhikkhakantāraṃ tāreti, nirudakakantāraṃ tāreti uttāreti nittāreti patāreti, khemantabhūmiṃ sampāpeti; evameva bhagavā satthavāho satte kantāraṃ tāreti, jātikantāraṃ tāreti, jarākantāraṃ…pe… byādhikantāraṃ… maraṇakantāraṃ… sokaparidevadukkhadomanassupāyāsakantāraṃ tāreti, rāgakantāraṃ tāreti, dosakantāraṃ… mohakantāraṃ… mānakantāraṃ… diṭṭhikantāraṃ… kilesakantāraṃ… duccaritakantāraṃ tāreti, rāgagahanaṃ tāreti, dosagahanaṃ… mohagahanaṃ… diṭṭhigahanaṃ… kilesagahanaṃ… duccaritagahanaṃ tāreti uttāreti nittāreti patāreti; khemantaṃ amataṃ nibbānaṃ sampāpetīti— evampi bhagavā satthavāho.
Atha vā bhagavā netā vinetā anunetā paññāpetā nijjhāpetā pekkhatā pasādetāti, evaṃ bhagavā satthavāho. Atha vā bhagavā anuppannassa maggassa uppādetā, asañjātassa maggassa sañjanetā, anakkhātassa maggassa akkhātā, maggaññū maggavidū maggakovido maggānugā ca pana etarahi sāvakā viharanti pacchā samannāgatāti, evampi bhagavā satthavāhoti— pañhānantakaro satthā.
Kaṅkhīnaṃ paṭijānatanti sakaṅkhā āgantvā nikkaṅkhā sampajjanti, sallekhā āgantvā nillekhā sampajjanti, sadveḷhakā āgantvā nidveḷhakā sampajjanti, savicikicchā āgantvā nibbicikicchā sampajjanti, sarāgā āgantvā vītarāgā sampajjanti, sadosā āgantvā vītadosā sampajjanti, samohā āgantvā vītamohā sampajjanti, sakilesā āgantvā nikkilesā sampajjantīti— kaṅkhīnaṃ paṭijānataṃ. Tenāha thero piṅgiyo—
“Adhideve abhiññāya,
sabbaṃ vedi paroparaṃ;
Pañhānantakaro satthā,
kaṅkhīnaṃ paṭijānatan”ti.
Asaṃhīraṃ asaṃkuppaṃ,
Yassa natthi upamā kvaci;
Addhā gamissāmi na mettha kaṅkhā,
_Evaṃ maṃ dhārehi adhimuttacittaṃ. _
Asaṃhīraṃ asaṃkuppanti asaṃhīraṃ vuccati amataṃ nibbānaṃ. Yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Asaṃhīranti rāgena dosena mohena kodhena upanāhena makkhena paḷāsena issāya macchariyena māyāya sāṭheyyena thambhena sārambhena mānena atimānena madena pamādena sabbakilesehi sabbaduccaritehi sabbapariḷāhehi sabbāsavehi sabbadarathehi sabbasantāpehi sabbākusalābhisaṅkhārehi asaṃhāriyaṃ nibbānaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammanti— asaṃhīraṃ.
Asaṃkuppanti asaṃkuppaṃ vuccati amataṃ nibbānaṃ. Yo so sabbasaṅkhārasamatho…pe… nirodho nibbānaṃ. Nibbānassa na uppādo paññāyati, vayo natthi, na tassa aññathattaṃ paññāyati. Nibbānaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammanti— asaṃhīraṃ asaṃkuppaṃ.
Yassa natthi upamā kvacīti. Yassāti nibbānassa. Natthi upamāti upamā natthi, upanidhā natthi, sadisaṃ natthi, paṭibhāgo natthi, na atthi na saṃvijjati nupalabbhati. Kvacīti kvaci kimhici katthaci ajjhattaṃ vā bahiddhā vā ajjhattabahiddhā vāti— yassa natthi upamā kvaci.
Addhā gamissāmi na mettha kaṅkhāti. Addhāti ekaṃsavacanaṃ nissaṃsayavacanaṃ nikkaṅkhavacanaṃ advejjhavacanaṃ adveḷhakavacanaṃ niyogavacanaṃ apaṇṇakavacanaṃ aviraddhavacanaṃ avatthāpanavacanametaṃ— addhāti. Gamissāmīti gamissāmi adhigamissāmi phassissāmi sacchikarissāmīti— addhā gamissāmi. Na mettha kaṅkhāti. Etthāti nibbāne kaṅkhā natthi, vicikicchā natthi, dveḷhakaṃ natthi, saṃsayo natthi, na atthi na saṃvijjati nupalabbhati, pahīno samucchinno vūpasanto paṭippassaddho abhabbuppattiko ñāṇagginā daḍḍhoti— addhā gamissāmi na mettha kaṅkhā.
Evaṃ maṃ dhārehi adhimuttacittanti. Evaṃ maṃ dhārehīti evaṃ maṃ upalakkhehi. Adhimuttacittanti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ nibbānādhimuttanti— evaṃ maṃ dhārehi adhimuttacittanti. Tenāha thero piṅgiyo—
“Asaṃhīraṃ asaṃkuppaṃ,
Yassa natthi upamā kvaci;
Addhā gamissāmi na mettha kaṅkhā,
Evaṃ maṃ dhārehi adhimuttacittan”ti.
Pārāyanānugītigāthāniddeso aṭṭhārasamo.
Pārāyanavaggo samatto.