Comments
Loading Comment Form...
Loading Comment Form...
“Pucchāmi taṃ ādiccabandhu,
Vivekaṃ santipadañca mahesi;
Kathaṃ disvā nibbāti bhikkhu,
_Anupādiyāno lokasmiṃ kiñci”. _
“Mūlaṃ papañcasaṅkhāya, (iti bhagavā)
Mantā asmīti sabbamuparundhe;
Yā kāci taṇhā ajjhattaṃ,
_Tāsaṃ vinayā sadā sato sikkhe. _
Yaṃ kiñci dhammamabhijaññā,
Ajjhattaṃ atha vāpi bahiddhā;
Na tena thāmaṃ kubbetha,
_Na hi sā nibbuti sataṃ vuttā. _
Seyyo na tena maññeyya,
Nīceyyo atha vāpi sarikkho;
Phuṭṭho anekarūpehi,
_Nātumānaṃ vikappayaṃ tiṭṭhe. _
Ajjhattamevupasame,
Na aññato bhikkhu santimeseyya;
Ajjhattaṃ upasantassa,
_Natthi attā kuto nirattā vā. _
Majjhe yathā samuddassa,
Ūmi no jāyatī ṭhito hoti;
Evaṃ ṭhito anejassa,
_Ussadaṃ bhikkhu na kareyya kuhiñci”. _
“Akittayī vivaṭacakkhu,
Sakkhidhammaṃ parissayavinayaṃ;
Paṭipadaṃ vadehi bhaddante,
_Pātimokkhaṃ atha vāpi samādhiṃ”. _
“Cakkhūhi neva lolassa,
Gāmakathāya āvaraye sotaṃ;
Rase ca nānugijjheyya,
_Na ca mamāyetha kiñci lokasmiṃ. _
Phassena yadā phuṭṭhassa,
Paridevaṃ bhikkhu na kareyya kuhiñci;
Bhavañca nābhijappeyya,
_Bheravesu ca na sampavedheyya. _
Annānamatho pānānaṃ,
Khādanīyānaṃ athopi vatthānaṃ;
Laddhā na sannidhiṃ kayirā,
_Na ca parittase tāni alabhamāno. _
Jhāyī na pādalolassa,
Virame kukkuccā nappamajjeyya;
Athāsanesu sayanesu,
_Appasaddesu bhikkhu vihareyya. _
Niddaṃ na bahulīkareyya,
Jāgariyaṃ bhajeyya ātāpī;
Tandiṃ māyaṃ hassaṃ khiḍḍaṃ,
_Methunaṃ vippajahe savibhūsaṃ. _
Āthabbaṇaṃ supinaṃ lakkhaṇaṃ,
No vidahe athopi nakkhattaṃ;
Virutañca gabbhakaraṇaṃ,
_Tikicchaṃ māmako na seveyya. _
Nindāya nappavedheyya,
Na uṇṇameyya pasaṃsito bhikkhu;
Lobhaṃ saha macchariyena,
_Kodhaṃ pesuṇiyañca panudeyya. _
Kayavikkaye na tiṭṭheyya,
Upavādaṃ bhikkhu na kareyya kuhiñci;
Gāme ca nābhisajjeyya,
_Lābhakamyā janaṃ na lapayeyya. _
Na ca katthitā siyā bhikkhu,
Na ca vācaṃ payuttaṃ bhāseyya;
Pāgabbhiyaṃ na sikkheyya,
_Kathaṃ viggāhikaṃ na kathayeyya. _
Mosavajje na nīyetha,
Sampajāno saṭhāni na kayirā;
Atha jīvitena paññāya,
_Sīlabbatena nāññamatimaññe. _
Sutvā rusito bahuṃ vācaṃ,
Samaṇānaṃ vā puthujanānaṃ;
Pharusena ne na paṭivajjā,
_Na hi santo paṭisenikaronti. _
Etañca dhammamaññāya,
Vicinaṃ bhikkhu sadā sato sikkhe;
Santīti nibbutiṃ ñatvā,
_Sāsane gotamassa na pamajjeyya. _
Abhibhū hi so anabhibhūto,
Sakkhidhammamanītihamadassī;
Tasmā hi tassa bhagavato sāsane,
_Appamatto sadā namassamanusikkhe”ti. _
Tuvaṭakasuttaṃ cuddasamaṃ.