2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Cattārimāni, bhikkhave, pañhabyākaraṇāni. Katamāni cattāri? Atthi, bhikkhave, pañho ekaṃsabyākaraṇīyo; atthi, bhikkhave, pañho vibhajjabyākaraṇīyo; atthi, bhikkhave, pañho paṭipucchābyākaraṇīyo; atthi, bhikkhave, pañho ṭhapanīyo. Imāni kho, bhikkhave, cattāri pañhabyākaraṇānīti.
Ekaṃsavacanaṃ ekaṃ,
vibhajjavacanāparaṃ;
Tatiyaṃ paṭipuccheyya,
catutthaṃ pana ṭhāpaye.
Yo ca tesaṃ tattha tattha,
jānāti anudhammataṃ;
Catupañhassa kusalo,
āhu bhikkhuṃ tathāvidhaṃ.
Durāsado duppasaho,
gambhīro duppadhaṃsiyo;
Atho atthe anatthe ca,
ubhayassa hoti kovido.
Anatthaṃ parivajjeti,
atthaṃ gaṇhāti paṇḍito;
Atthābhisamayā dhīro,
paṇḍitoti pavuccatī”ti.
Dutiyaṃ.