Comments
Loading Comment Form...
Loading Comment Form...
Ūnavīsativassaṃ kumāribhūtaṃ vuṭṭhāpentī dve āpattiyo āpajjati. Vuṭṭhāpeti, payoge dukkaṭaṃ; vuṭṭhāpite, āpatti pācittiyassa.
Paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpentī dve āpattiyo āpajjati. Vuṭṭhāpeti, payoge dukkaṭaṃ; vuṭṭhāpite, āpatti pācittiyassa.
Paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṃghena asammataṃ vuṭṭhāpentī dve āpattiyo āpajjati. Vuṭṭhāpeti, payoge dukkaṭaṃ; vuṭṭhāpite, āpatti pācittiyassa.
Ūnadvādasavassā vuṭṭhāpentī dve āpattiyo āpajjati. Vuṭṭhāpeti, payoge dukkaṭaṃ; vuṭṭhāpite, āpatti pācittiyassa.
Paripuṇṇadvādasavassā saṃghena asammatā vuṭṭhāpentī dve āpattiyo āpajjati. Vuṭṭhāpeti, payoge dukkaṭaṃ; vuṭṭhāpite, āpatti pācittiyassa.
“Alaṃ tāva te, ayye, vuṭṭhāpitenā”ti vuccamānā “sādhū”ti paṭissuṇitvā pacchā khīyanadhammaṃ āpajjantī dve āpattiyo āpajjati. Khiyyati, payoge dukkaṭaṃ; khiyyite, āpatti pācittiyassa.
Sikkhamānaṃ—
“sace me tvaṃ, ayye, cīvaraṃ dassasi, evāhaṃ taṃ vuṭṭhāpessāmī”ti vatvā neva vuṭṭhāpentī na vuṭṭhāpanāya ussukkaṃ karontī ekaṃ āpattiṃ āpajjati. Pācittiyaṃ.
Sikkhamānaṃ—
“sace maṃ tvaṃ, ayye, dve vassāni anubandhissasi, evāhaṃ taṃ vuṭṭhāpessāmī”ti vatvā neva vuṭṭhāpentī na vuṭṭhāpanāya ussukkaṃ karontī ekaṃ āpattiṃ āpajjati. Pācittiyaṃ.
Purisasaṃsaṭṭhaṃ kumārakasaṃsaṭṭhaṃ caṇḍiṃ sokāvāsaṃ sikkhamānaṃ vuṭṭhāpentī dve āpattiyo āpajjati. Vuṭṭhāpeti, payoge dukkaṭaṃ; vuṭṭhāpite, āpatti pācittiyassa.
Mātāpitūhi vā sāmikena vā ananuññātaṃ sikkhamānaṃ vuṭṭhāpentī dve āpattiyo āpajjati. Vuṭṭhāpeti, payoge dukkaṭaṃ; vuṭṭhāpite, āpatti pācittiyassa.
Pārivāsikachandadānena sikkhamānaṃ vuṭṭhāpentī dve āpattiyo āpajjati. Vuṭṭhāpeti, payoge dukkaṭaṃ; vuṭṭhāpite, āpatti pācittiyassa.
Anuvassaṃ vuṭṭhāpentī dve āpattiyo āpajjati. Vuṭṭhāpeti, payoge dukkaṭaṃ; vuṭṭhāpite, āpatti pācittiyassa.
Ekaṃ vassaṃ dve vuṭṭhāpentī dve āpattiyo āpajjati. Vuṭṭhāpeti, payoge dukkaṭaṃ; vuṭṭhāpite, āpatti pācittiyassa.
Kumāribhūtavaggo aṭṭhamo.