Comments
Loading Comment Form...
Loading Comment Form...
Katame dhammā parāmāsā? Diṭṭhiparāmāso.
Tattha katamo diṭṭhiparāmāso? Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato paraṃ maraṇāti vā, na hoti tathāgato paraṃ maraṇāti vā, hoti ca na ca hoti tathāgato paraṃ maraṇāti vā, neva hoti na na hoti tathāgato paraṃ maraṇāti vā; yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho— ayaṃ vuccati diṭṭhiparāmāso. Sabbāpi micchādiṭṭhi diṭṭhiparāmāso.
Ime dhammā parāmāsā.
Katame dhammā no parāmāsā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho; sabbañca rūpaṃ, asaṅkhatā ca dhātu— ime dhammā no parāmāsā.