Comments
Loading Comment Form...
Loading Comment Form...
“Bhante nāgasena, ‘ajagarassa ekaṃ aṅgaṃ gahetabban’ti yaṃ vadesi, katamaṃ taṃ ekaṃ aṅgaṃ gahetabban”ti?
“Yathā, mahārāja, ajagaro mahatimahākāyo bahūpi divase ūnūdaro dīnataro kucchipūraṃ āhāraṃ na labhati, aparipuṇṇo yeva yāvadeva sarīrayāpanamattakena yāpeti; evameva kho, mahārāja, yogino yogāvacarassa bhikkhācariyappasutassa parapiṇḍamupagatassa paradinnappāṭikaṅkhissa sayaṅgāhappaṭiviratassa dullabhaṃ udaraparipūraṃ āhāraṃ, api ca atthavasikena kulaputtena cattāro pañca ālope abhuñjitvā avasesaṃ udakena paripūretabbaṃ. Idaṃ, mahārāja, ajagarassa ekaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ, mahārāja, therena sāriputtena dhammasenāpatinā—
‘Allaṃ sukkhaṃ vā bhuñjanto,
Na bāḷhaṃ suhito siyā;
Ūnūdaro mitāhāro,
Sato bhikkhu paribbaje.
Cattāro pañca ālope,
abhutvā udakaṃ pive;
Alaṃ phāsu vihārāya,
pahitattassa bhikkhuno’”ti.
Ajagaraṅgapañho dasamo.
Sīhavaggo pañcamo.
Tassuddānaṃ
Kesarī cakkavāko ca,
peṇāhi gharakapotako;
Ulūko satapatto ca,
vagguli ca jalūpikā;
Sappo ajagaro ceva,
vaggo tena pavuccatīti.